Skip to main content

Tam Tatha Krpayavistam

·800 words·4 mins
kksongs
Author
kksongs
Un-official KKsongs

Tam Tatha Krpayavistam
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics T

Song Name: Tam Tatha Krpayavistam

Official Name: Book 6 Bhagavad Gita Parva Section 26 (Chapter 2)

Author: Vyasadeva

Book Name: Mahabharata Bhagavad Gita

Language: Sanskrit

LYRICS:

(१)

सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः

(२)

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन

(३)

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप

(४)

अर्जुन उवाच

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन

(५)

गुरूनहत्वा हि महानुभावाञ्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके

हत्वार्थकामांस्तु गुरूनिहैव

भुञ्जीय भोगान्रुधिरप्रदिग्धान्

(६)

न चैतद्विद्मः कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयुः

यानेव हत्वा न जिजीविषामस्

तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः

(७)

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसंमूढचेताः

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्

(८)

न हि प्रपश्यामि ममापनुद्याद्

यच्छोकमुच्छोषणमिन्द्रियाणाम्

अवाप्य भूमावसपत्नमृद्धं

राज्यं सुराणामपि चाधिपत्यम्

(९)

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह

(१०)

तमुवाच हृषीकेशः प्रहसन्निव भारत

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः

(११)

श्रीभगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः

(१२)

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः

न चैव न भविष्यामः सर्वे वयमतः परम्

(१३)

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति

(१४)

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत

(१५)

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते

(१६)

नासतो विद्यते भावो नाभावो विद्यते सतः

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः

(१७)

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति

(१८)

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत

(१९)

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्

उभौ तौ न विजानीतो नायं हन्ति न हन्यते

(२०)

न जायते म्रियते वा कदाचिन्

नायं भूत्वा भविता वा न भूयः

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे

(२१)

वेदाविनाशिनं नित्यं य एनमजमव्ययम्

कथं स पुरुषः पार्थ कं घातयति हन्ति कम्

(२२)

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि

तथा शरीराणि विहाय जीर्णानि

अन्यानि संयाति नवानि देही

(२३)

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः

(२४)

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः

(२५)

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि

(२६)

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि

(२७)

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि

(२८)

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत

अव्यक्तनिधनान्येव तत्र का परिदेवना

(२९)

आश्चर्यवत्पश्यति कश्चिदेनम्

आश्चर्यवद्वदति तथैव चान्यः

आश्चर्यवच्चैनमन्यः शृणोति

श्रुत्वाप्येनं वेद न चैव कश्चित्

(३०)

देही नित्यमवध्योऽयं देहे सर्वस्य भारत

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि

(३१)

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते

(३२)

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्

(३३)

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि

(३४)

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्

संभावितस्य चाकीर्तिर्मरणादतिरिच्यते

(३५)

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्

(३६)

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्

(३७)

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः

(३८)

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि

(३९)

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि

(४०)

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्

(४१)

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्

(४२)

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः

वेदवादरताः पार्थ नान्यदस्तीति वादिनः

(४३)

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति

(४४)

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते

(४५)

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्

(४६)

यावानर्थ उदपाने सर्वतः संप्लुतोदके

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः

(४७)

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि

(४८)

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते

(४९)

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः

(५०)

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्

(५१)

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्

(५२)

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च

(५३)

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि

(५४)

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्

(५५)

श्रीभगवानुवाच

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते

(५६)

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते

(५७)

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता

(५८)

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

(५९)

विषया विनिवर्तन्ते निराहारस्य देहिनः

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते

(६०)

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः

(६१)

तानि सर्वाणि संयम्य युक्त आसीत मत्परः

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता

(६२)

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते

सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते

(६३)

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति

(६४)

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति

(६५)

प्रसादे सर्वदुःखानां हानिरस्योपजायते

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते

(६६)

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्

(६७)

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि

(६८)

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता

(६९)

या निशा सर्वभूतानां तस्यां जागर्ति संयमी

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः

(७०)

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत्

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी

(७१)

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः

निर्ममो निरहंकारः स शान्तिमधिगच्छति

(७२)

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति

UPDATED: December 22, 2015