Skip to main content

Sva Janmany Aisvaryam Balam

·214 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Sva Janmany Aisvaryam Balam
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics S

Song Name: Sva Janmany Aisvaryam Balam

Official Name: Svayam Bhagavattvastakam

Author: Visvanatha Cakravarti Thakura

Book Name: Stavamrta Lahari

Language: Sanskrit

LYRICS:

(१)

स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यविततेर्

यशः पार्थत्राणे यदुपुरि महासम्पदमधात्

परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो

भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः

(२)

चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने

जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः

दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां

महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः

(३)

बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे

निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः

गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो

महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः

(४)

असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे

सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम्

बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः

श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः

(५)

यतो दत्ते मुक्तिं रिपुविततये यन्नरजनिर्

विजेता रुद्रादेरपि नतजनाधीन इति यत्

सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे

यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः

(६)

न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे

परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम्

निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजास्व्

अतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः

(७)

कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन्

ममत्वस्यैकाग्रानपि परिजनान्हन्त विजहौ

यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा

स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः

(८)

अजत्वं जन्मित्वं रतिररतितेहारहितता

सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः

पदे त्यागात्यागावुभयमपि नित्यं सदुररी

करोतीशः पूर्णः स भवतु मुदे नन्दतनयः

(९)

समुद्यत्सन्देहज्वरशतहरं भेषजवरं

जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम्

तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन्

लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम्

UPDATED: February 6, 2017