Priye Svapne Drsta Saridina #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ P
Song Name: Priye Svapne Drsta Saridina
Official Name: Sri Svapna Vilasamrtastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(१)
प्रिये! स्वप्ने दृष्टा सरिदिनसुतेवात्र पुलिनं
यथा वृन्दारण्ये नटनपटवस्तत्र बहवः
मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः
स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ
(२)
कदाचित्कृष्णेति प्रलपति रुदन्कर्हिचिदसौ
क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम्
नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभिस्
तृणादिब्रह्मान्तं जगदतितरां रोदयति सः
(३)
ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो
भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः
अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे
भ्रमो भूयो भूयानभवदथ निद्रां गतवती
(४)
प्रिये! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी
रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात्
कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं
तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम्
(५)
इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो
हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम्
तथा दीप्तं तेने सपदि स यथा दृष्टमिव तद्
विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत्
(६)
विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं
तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः
स्फुटं यन्नावदीर्यदभिमतिरत्राप्यहमिति
स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे
(७)
यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं
प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान्
स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं
निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत्
(८)
यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा
भवेत्पीतो वर्णः क्वचिदपि तवैतन्न हि मृषा
अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत्
त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम्
(९)
पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः
स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः
अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो
भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः
UPDATED: January 19, 2017