Munindra Vrnda Vandite #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ M
Song Name: Munindra Vrnda Vandite
Official Name: Sri Radha Krpa Kataksa Stava Raja
Author: Vyasadeva
Book Name: Urdhvamnaya Tantra
Language: Sanskrit
LYRICS:
(१)
मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि
प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि
व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(२)
अशोकवृक्षवल्लरीवितानमण्डपस्थिते
प्रवालवालपल्लवप्रभारुनाङ्घ्रिकोमले
वराभयस्पुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(३)
अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवां
सविभ्रमं ससंभ्रमं दृगन्तबाणपातनैः
निरन्तरं वशीकृतप्रतीतिनन्दनन्दने
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(४)
तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे
मुखप्रभापरास्तकोटिशारदेन्दुमण्डले
विचित्रचित्रसञ्चरच्चकोरशावलोचने
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(५)
मदोन्मदातियौवने प्रमोदमानमण्डिते
प्रियानुरागरञ्जिते कलाविलासपण्डिते
अनन्यधन्यकुञ्जराज्यकामकेलिकोविदे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(६)
अशेषहावभावधीरहीरहारभूषिते
प्रभूतशातकुम्भकुम्भकुम्भि कुम्भसुस्तनि
प्रशस्तमन्दहास्यचूर्णपूर्णसौक्यसागरे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(७)
मृनालवालवल्लरीतरङ्गरङ्गदोर्लते
लताग्रलास्यलोलनीललोचनावलोकने
ललल्लुलन्मिलन्मनोज्ञमुग्धमोहनाश्रिते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(८)
सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे
त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिति
सलोलनीलकुन्तलप्रसूनगुच्छगुम्फिते
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(९)
नितम्बबिम्बलम्बमानपुष्पमेखलागुणे
प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले
करीन्द्रशुण्डदण्डिकावरोहसौभगोरके
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(१०)
अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्
समाजराजहंसवंशनिक्वणातिगौरवे
विलोलहेमवल्लरीविडम्बिचारुचङ्क्रमे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(११)
अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते
हिमाद्रिजापुलोमजाविरिञ्चिजावरप्रदे
अपारसिद्धिऋद्धिदिग्धसत्पदाङ्गुलीनखे
कदा करिष्यसीह मां कृपाकताक्षभाजनम्
(१२)
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि
रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोऽस्तु ते
(१३)
इती ममाद्भुतं स्तवं निशम्य भानुनन्दिनी
करोतु सन्ततं जनं कृपाकटाक्षभाजनम्
भवेत् तदैव सञ्चितत्रिरूपकर्मनाशनं
भवेत् तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम्
UPDATED: September 15, 2016