Kunkumakta Kancanabja #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Kunkumakta Kancanabja
Official Name: Chapter 2 Verses 59-67; Radhikastakam
Author: Krsnadasa Kaviraja
Book Name: Govinda Lilamrta (Suka Sari Stava)
Language: Sanskrit
LYRICS:
(१)
कुङ्कुमाक्तकाञ्चनाब्जगर्वहारिगौरभा
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दिसौरभा
बल्लवेशसूनुसर्ववाञ्चितार्थसाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(२)
कौरविन्दकान्तिनिन्दिचित्रपट्टशाटिका
कृष्णमत्तभृङ्गकेलिफुल्लपुष्पवाटिका
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(३)
सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा
स्वाभिमर्शबल्लवीशकामतापबाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(४)
विश्ववन्द्ययौवताभिवन्दितापि या रमा
रूपनव्ययौवनादिसंपदा न यत्समा
शीलहार्दलीलया च सा यतोऽस्ति नाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(५)
रासलास्यगीतनर्मसत्कलालिपण्डिता
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता
विश्वनव्यगोपयोषिदालितोऽपि याधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(६)
नित्यनव्यरूपकेलिकृष्णभावसम्पदा
कृष्णरागबन्धगोपयौवतेषु कम्पदा
कृष्णरूपवेशकेलिलग्नसत्समाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(७)
स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता
मर्षहर्षवामतादिभावभुषणाञ्चिता
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(८)
या क्षणार्धकृष्णविप्रयोगसन्ततोदिता
नेकदैन्यचापलादिभाववृन्दमोदिता
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका
मह्यमात्मपादपद्मदास्यदास्तु राधिका
(९)
अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम्
कृष्णसङ्गनन्दितात्मदास्यसीधुभाजनं
तं करोति नन्दितालिसञ्चयाशु सा जनम्
UPDATED: September 13, 2016