Krsnotkirtana Gana Nartana (Sri Sadgosvamyastakam) #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ K
Song Name: Krsnotkirtana Gana Nartana Parau
Official Name: Sri Sad-Goswamyastakam
Author: Srinivasa Acarya
Book Name: None
Language: Sanskrit
LYRICS:
(१)
कृष्णोत्कीर्तन-गान-नर्तन-परौ प्रेमामृताम्भो-निधी
धीराधीर-जन-प्रियौ प्रिय-करौ निर्मत्सरौ पूजितौ
श्री-चैतन्य-कृपा-भरौ भुवि भुवो भारावहन्तारकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(२)
नाना-शास्त्र-विचारणैक-निपुणौ सद्धर्म-संस्थापकौ
लोकानां हित-कारिणौ त्रि-भुवने मान्यौ शरण्याकरौ
राधा-कृष्ण-पदारविन्द-भजनानन्देन मत्तालिकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(३)
श्री-गौराण्ग-गुणानुवर्णन-विधौ श्रद्धा-समृद्ध्यन्वितौ
पापोत्ताप-निकृन्तनौ तनु-भृतां गोविन्द-गानामृतैः
आनन्दाम्बुधि-वर्धनैक-निपुणौ कैवल्य-निस्तारकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(४)
त्यक्त्वा तूर्णमशेष-मण्डल-पति-श्रेणीं सदा तुच्छ-वत्
भूत्वा दीन-गणेशकौ करुणया कौपीन-कन्थाश्रितौ
गोपी-भाव-रसामृताब्धि-लहरी-कल्लोल-मग्नौ मुहुर्
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(५)
कूजत्कोकिल-हंस-सारस-गणाकीर्णे मयूराकुले
नाना-रत्न-निबद्ध-मूल-विटप-श्री-युक्त-वृन्दावने
राधा-कृष्णमहर्-निशं प्रभजतौ जीवार्थदौ यौ मुदा
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(६)
सङ्ख्या-पूर्वक-नाम-गान-नतिभिः कालावसानी-कृतौ
निद्राहार-विहारकादि-विजितौ चात्यन्त-दीनौ च यौ
राधा-कृष्ण-गुण-स्मृतेर्मधुरिमानन्देन सम्मोहितौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(७)
राधा-कुण्ड-तटे कलिन्द-तनया-तीरे च वंशीवटे
प्रेमोन्माद-वशादशेष-दशया ग्रस्तौ प्रमत्तौ सदा
गायन्तौ च कदा हरेर्गुण-वरं भावाभिभूतौ मुदा
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
(८)
हे राधे व्रज-देवीके च ललिते हे नन्द-सूनो कुतः
श्री-गोवर्धन-कल्प-पादप-तले कालिन्दी-वने कुतः
घोषन्ताविति सर्वतो व्रज-पुरे खेदैर्महा-विह्वलौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
UPDATED: October 6, 2015