Skip to main content

Jyayasi Cet Karmanas Te Mata

·474 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Jyayasi Cet Karmanas Te Mata
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics J

Song Name: Jyayasi Cet Karmanas Te Mata

Official Name: Book 6 Bhagavad Gita Parva Section 27 (Chapter 3)

Author: Vyasadeva

Book Name: Mahabharata Bhagavad Gita

Language: Sanskrit

LYRICS:

(१)

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन

तत्किं कर्मणि घोरे मां नियोजयसि केशव

(२)

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्

(३)

श्रीभगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्

(४)

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते

न च संन्यसनादेव सिद्धिं समधिगच्छति

(५)

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः

(६)

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते

(७)

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन

कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते

(८)

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः

शरीरयात्रापि च ते न प्रसिध्येदकर्मणः

(९)

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर

(१०)

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्

(११)

देवान्भावयतानेन ते देवा भावयन्तु वः

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ

(१२)

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः

(१३)

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्

(१४)

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः

(१५)

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्

(१६)

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति

(१७)

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः

आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते

(१८)

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः

(१९)

तस्मादसक्तः सततं कार्यं कर्म समाचर

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः

(२०)

कर्मणैव हि संसिद्धिमास्थिता जनकादयः

लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि

(२१)

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

(२२)

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि

(२३)

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

(२४)

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्

संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः

(२५)

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्

(२६)

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्

(२७)

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः

अहंकारविमूढात्मा कर्ताहमिति मन्यते

(२८)

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते

(२९)

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्

(३०)

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः

(३१)

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः

(३२)

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः

(३३)

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति

(३४)

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ

(३५)

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः

(३६)

अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः

(३७)

श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्

(३८)

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्

(३९)

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा

कामरूपेण कौन्तेय दुष्पूरेणानलेन च

(४०)

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्

(४१)

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्

(४२)

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः

(४३)

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना

जहि शत्रुं महाबाहो कामरूपं दुरासदम्

UPDATED: December 22, 2015