Skip to main content

Imam Vivasvate Yogam

·464 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Imam Vivasvate Yogam
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics I

Song Name: Imam Vivasvate Yogam

Official Name: Book 6 Bhagavad-Gita Parva Section 28 (Chapter 4)

Author: Vyasadeva

Book Name: Mahabharata Bhagavad Gita

Language: Sanskrit

LYRICS:

(१)

श्रीभगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम्

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्

(२)

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः

स कालेनेह महता योगो नष्टः परन्तप

(३)

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्

(४)

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति

(५)

श्रीभगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप

(६)

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्

प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया

(७)

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्

(८)

परित्राणाय साधूनां विनाशाय च दुष्कृताम्

धर्मसंस्थापनार्थाय संभवामि युगे युगे

(९)

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन

(१०)

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः

बहवो ज्ञानतपसा पूता मद्भावमागताः

(११)

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः

(१२)

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा

(१३)

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्

(१४)

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा

इति मां योऽभिजानाति कर्मभिर्न स बध्यते

(१५)

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्

(१६)

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्

(१७)

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः

(१८)

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्

(१९)

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः

(२०)

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः

कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः

(२१)

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्

(२२)

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते

(२३)

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः

यज्ञायाचरतः कर्म समग्रं प्रविलीयते

(२४)

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना

(२५)

दैवमेवापरे यज्ञं योगिनः पर्युपासते

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति

(२६)

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति

(२७)

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते

(२८)

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः

(२९)

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः

(३०)

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः

(३१)

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम

(३२)

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे

(३३)

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते

(३४)

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः

(३५)

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि

(३६)

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः

सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि

(३७)

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा

(३८)

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति

(३९)

श्रद्धावान्लभते ज्ञानं तत्परः संयतेन्द्रियः

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति

(४०)

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः

(४१)

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्

आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय

(४२)

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत

UPDATED: October 28, 2015