Skip to main content

Aviksatmesvari Kascid Vrndavana

·218 words·2 mins
kksongs
Author
kksongs
Un-official KKsongs

Aviksatmesvari Kascid Vrndavana
#

http://kksongs.org/image_files/image002.jpg

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home Song Lyrics A

Song Name: Aviksatmesvari Kascid Vrndavana

Official Name: Sri Radhika Astottara-sata Nama Stotram

Author: Raghunatha Dasa Goswami

Book Name: Stavavali

Language: Sanskrit

LYRICS:

(१-२)

अवीक्ष्यात्मेश्वरीं काचिद्वृन्दावनमहेश्वरीम्

तत्पदाम्भोजमात्रैकगतिर्दास्यतिकातरा

पतिता तत्सरस्तीरे रुदत्यर्तरवाकुलम्

ताछ्रीवक्त्रेक्षणावाप्त्यै नामान्येतानि संजगौ

(३)

राधा गान्धर्विका गोष्ठयुवराजैककामिता

गान्धर्वा राधिका चन्द्रकान्तिर्माधवसङ्गिनी

(४)

दामोदराद्वैतसखी कार्त्तिकोत्कीर्तिदेश्वरी

मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी

(५)

भस्करोपासिका वार्षभानवी वृषभानुजा

अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा

(६)

कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका

विशाखासवयः प्रेष्ठविशाखाजीविताधिका

(७)

प्राणाद्वितीयललिता वृन्दावनविहारिणी

ललिताप्राणलक्षैकरक्षा वृन्दावनेश्वरी

(८)

व्रजेन्द्रगृहिनीकृष्णप्रायस्नेहनिकेतनम्

व्रजगोगोपगोपालीजीवमात्रैकजीवनम्

(९)

स्नेहलाभीरराजेन्द्रवत्सलाच्युतपूर्वजा

गोविन्दप्रणयाधारसुरभिसेवनोत्सुका

(१०)

धृतनन्दीश्वरक्षेमगमनोत्कण्ठिमानसा

स्वदेहाद्वैततादृष्टिधनिष्ठाध्येयदर्शना

(११)

गोपेन्द्रमहिषीपाकशालवेदिप्रकाशिका

आयुर्वर्धकरद्धान्ना रोहिणीघ्रातमस्तका

(१२)

सुबलन्यस्तसारूप्या सुबलप्रीतितोषिता

मुखरादृक्सुधानप्त्री जटिलादृष्टिभीषिता

(१३)

मधुमङ्गलनर्मोक्तिजनितस्मितचन्द्रिका

परुणमासीबहिःखेलत्प्राणपञ्जरशारिका

(१४)

स्वगणाद्वैतजीवातुः स्वीयाहङ्करवर्धिनी

स्वगणोपेन्द्रपादाब्जस्पर्शलम्भनहर्षिणी

(१५)

स्वीयवृन्दावनोद्यानपालिकीकृतवृन्दका

ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा

(१६)

ईषाचन्दनसङ्घृष्टनवकाश्मीरदेहभाः

जवापुष्पप्रभाहारिपट्टचीनारुणाम्बरा

(१७)

चरणाब्जतलज्योतिररुणीकृतभूतला

हरिचित्तचमत्कारी चारुनूपुरनिःस्वना

(१८)

कृष्णश्रान्तिहरश्रोणीपीठवल्गितघण्टिका

कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिका

(१९)

नानारत्नोल्लसाछङ्खचूडाचारुभुजद्वया

स्यमन्तकमणिभ्राजन्मणिबन्धातिबन्धुरा

(२०)

सुवर्णदर्पनज्योतिरुल्लङ्हिमुखमण्डला

पक्वदाडिमबीजाभदन्ताकृष्टाघभीछुका

(२१)

अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणा

सौभाग्यकज्जलाङ्काक्तानेत्रनिन्दितखञ्जना

(२२)

सुवृत्तमौक्तिकमुक्तानासिकाटिलपुष्पिका

सुचारुनवकस्तूरीतिलकाञ्चितभालका

(२३)

दिव्यवेणीविनिर्धूतकेकिपिञ्छावरस्तुतिः

नेत्रान्तशरविध्वंसिकृतचाणूरजिद्धरिः

(२४)

स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहा

माधवोल्लासकोन्मत्ता पिकोरुमधुरस्वरा

(२५)

प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटा

कृष्णापङ्गतरङ्गोद्यत्स्मितपीयूषबुद्बुदा

(२६)

पुञ्जीभूतजगल्लज्जावैदग्धीदिग्धविग्रहा

करुणविद्रवद्देहा मूर्तिमन्माधुरीघटा

(२७)

जगद्गुणवतीवर्गगीयमानगुणोच्चया

शच्यादिसुभगवृन्दवन्द्यमानोरुसौभगा

(२८)

वीणावादनसङीतरासलास्यविशारदा

नारदप्रमुखोद्गीतजगदानन्दसद्यशः

(२९)

गोवर्धनगुहागेहगृहिणी कुञ्जमण्डना

चण्डांशुनन्दिनीबद्धभागिनीभावविभ्रमा

(३०

दिव्यकुन्दलतानर्मसख्यदामविभूषिता

गोवर्धनधराह्लादिशृङ्गाररसपण्डिता

(३१)

गिरीन्द्रधरवक्षःश्रीशङ्खचूडारिजीवनम्

गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टनम्

(३२)

वृषविध्वंसनर्मोक्तिस्वनिर्मितसरोवरा

निजकुण्डजलक्रीडाजितसङ्कर्षणानुजा

(३३)

मुरमर्दनमत्तेभविहारामृतदीर्घिका

गिरीन्द्रधारपारीन्द्ररतियुद्धोरुसिंहिका

(३४)

स्वतनुसौरभोन्मत्तीकृतमोहनमाधवा

दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवा

(३५)

निजकुण्डतटीकुञ्जक्ल्प्तकेलिकलोद्यमा

दिव्यमल्लिकुलोल्लासिशय्याकल्पितविग्रहा

(३६)

कृष्णवामभुजान्यस्तचारुदक्षिणगण्डका

सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजा

(३७)

कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिका

गिरीन्द्रधरधृग्वक्षोमर्दिसुस्तनपर्वता

(३८)

गोविन्दाधरपीयूषवासिताधरपल्लवा

सुधासञ्चयचारूक्तिशीतलीकृतमाधवा

(३९)

गोविन्दोद्गीर्णताम्बूलरागराज्यत्कपोलिका

कृष्णसम्भोगसफलीकृतमन्मथसम्भवा

(४०)

गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखा

विशाखावीजितक्रीडाश्रान्तिनिद्रालुविग्रहा

(४१)

गोविन्दचरणन्यस्तकायमानसजीवना

स्वप्रानार्बुदनिर्मञ्छ्यहरिपादरजःकणा

(४२)

अणुमात्राच्युतादर्शशप्यमानात्मलोचना

नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शना

(४३)

निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिनी

सापत्न्यधाममुरलीमात्राभाग्यकटाक्षिणी

(४४)

गाढबुद्धिबलक्रीडाजितवंशीविकर्षिणी

नर्मोक्तिचन्द्रिकोत्फुल्लकृष्णकामाब्धिवर्धिनी

(४५)

व्रजचन्द्रेन्द्रियग्रामविश्रामविधुशालिका

कृष्णसर्वेन्द्रियोन्मादिराधेत्यक्षरयुग्मका

(४६)

इदं श्रीराधिकानाम्नामष्टोत्तरशतोज्ज्वलम्

श्रीराधालम्भकं नाम स्तोत्रं चारु रसायनम्

(४७)

योऽधीते परमप्रीत्या दीनः कतरमानसः

स नाथमचिरेणैव सनाथमीक्षते ध्रुवम्

UPDATED: August 29, 2017