Aksaram Paramam Brahma #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Aksaram Paramam Brahma
Official Name: Krsnastotram; Canto 4 Chapter 21 Verses 178 to 198
Author: Vyasadeva
Book Name: Brahma Vaivarta Purana
Language: Sanskrit
LYRICS:
(१)
अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्
गुणातीतं निराकारं स्वेच्छामयमनन्तजम् [१७८]
(२)
भक्तध्यानाय सेवायै नानारूपधरं वरम्
शुक्लरक्तपीतश्यामं युगानुक्रमणेन च [१७९]
(३)
शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम्
त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा [१८०]
(४)
द्वापरे पीतवर्णं च शोभितं पीतवाससा
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् [१८१]
(५)
नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम्
नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् [१८२]
(६)
गोपिकाचेतनहरं राधाप्राणाधिकं परम्
विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च [१८३]
(७)
रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्
कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् [१८४]
(८)
क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित्
कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् [१८५]
(९)
जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित्
राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने [१८६]
(१०)
कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम्
राधाचवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा [१८७]
(११)
पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा
दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित्
कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् [१८८]
(१२)
राधादत्तां गले मालां दत्तवन्तं च कुत्रचित्
सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् [१८९]
(१३)
राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित्
विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् [१९०]
(१४)
भुक्तवन्तं तालफलं बालकैः सह कुत्रचित्
वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा [१९१]
(१५)
गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह
कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् [१९२]
(१६)
गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह
विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा [१९३]
(१७)
स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया
पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च [१९४]
(१८)
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् [१९५]
(१९)
इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेत्ध्रुवम्
तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने [१९६]
(२०)
इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत्
इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् [१९७]
(२१)
जन्ममृत्युजराव्याधि शोकेभ्यो मुच्यते नरः
नहि पश्यति स्वप्नेऽपि यमदूतं यमालयम् [१९८]
UPDATED: June 5, 2017