Aho Me Moha Vitatim #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Aho Me Moha Vitatim
Official Name: Canto 11 Chapter 8 Verses 30 to 40
Author: Vyasadeva
Book Name: Bhagavata Purana (Srimad Bhagavatam)
Language: Sanskrit
(१)
(पिङ्गलोवाच)
अहो मे मोहविततिं
पश्यताविजितात्मनः
या कान्तादसतः कामं
कामये येन बालिशा
(२)
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यमिमं विहाय
अकामदं दुःखभयाधिशोक
मोहप्रदं तुच्छमहं भजेऽज्ञा
(३)
अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया
स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्
क्रीतेन वित्तं रतिमात्मनेच्छती
(४)
यदस्थिभिर्निर्मितवंशवंस्य
स्थूणं त्वचा रोमनखैः पिनद्धम्
क्षरन्नवद्वारमगारमेतद्
विण्मूत्रपूर्णं मदुपैति कान्या
(५)
विदेहानां पुरे ह्यस्मिन्न्
अहमेकैव मूढधीः
यान्यमिच्छन्त्यसत्यस्माद्
आत्मदात्काममच्युतात्
(६)
सुहृत्प्रेष्ठतमो नाथ
आत्मा चायं शरीरिणाम्
तं विक्रीयात्मनैवाहं
रमेऽनेन यथा रमा
(७)
कियत्प्रियं ते व्यभजन्
कामा ये कामदा नराः
आद्यन्तवन्तो भार्याया
देवा वा कालविद्रुताः
(८)
नूनं मे भगवान्प्रीतो
विष्णुः केनापि कर्मणा
निर्वेदोऽयं दुराशाया
यन्मे जातः सुखावहः
(९)
मैवं स्युर्मन्दभाग्यायाः
क्लेशा निर्वेदहेतवः
येनानुबन्धं निर्हृत्य
पुरुषः शममृच्छति
(१०)
तेनोपकृतमादाय
शिरसा ग्राम्यसङ्गताः
त्यक्त्वा दुराशाः शरणं
व्रजामि तमधीश्वरम्
(११)
सन्तुष्टा श्रद्दधत्येतद्
यथालाभेन जीवती
विहराम्यमुनैवाहम्
आत्मना रमणेन वै
UPDATED: October 18, 2015