Agharir Atha Sabhyaih #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Agharir Atha Sabhyaih
Official Name: Volume 2 Chapter 7 Verse 18
Author: Jiva Goswami
Book Name: Gopala Campu
Language: Sanskrit
LYRICS:
(१)
अघारिरथ सभ्यैः सभान्तरुपवेशी
प्रजाभिरभियातः समेत्य शुभवेशी
अवादि पुनरेतद्रविस्च तव पादौ
विलोकयितुमगदिहोद्यदुपसादौ
(२)
हसंस्तु हरिरूचे न चायमहिमंशुः
परं तु बत सत्राजिदेष मणिजांशुः
तदेतदवकर्ण्य प्रजास्तु गतवत्यः
स कृष्णमभि नागाद्यथाशु कृतहत्यः
(३)
हरिस्तदतिगर्वप्रकाशकृतिकामः
नृपाय मणिमस्मिन्नथार्ददनु रामः
अदत्त मणिमेष प्रसेणमनु यर्हि
प्रहासमनुचक्रे मुरारिरपि तर्हि
(४)
यदा तु समणिं तं जघान वनसिंहः
गभीरमनसासीत्तदा च यदुसिंहः
तदीयजनसङ्घस्तदाथ मुरशत्रुम्
अपावददवेत्य प्रति स्वमपि शत्रुम्
(५)
हरिस् तु पुरुसद्भिर्विमृग्य परिनष्टम्
ददर्श हययुक्तं तमेव हरिदष्टम्
मृगेन्द्रपदचिह्नैः प्रपद्य गिरिदेशम्
ददर्श सह सर्वैर्हतं च स मृगेशम्
(६)
अथात्र पदमृक्षप्रभोस्च स लुलोके
मणिं तु न हि तच्च प्रतीतावति लोके
तदीयपदमृच्छन्जगाम गिरिरोकम्
विवेश तदमत्वाखिलस्य निजशोकम्
(७)
प्रविश्य स महर्क्षप्रकृष्टपुरुगामी
अपश्यदथ रत्नं तदीयहृतिकामी
यदेव किल धात्रीमुपेत्य सुकुमारः
विहारपदमगात्तदृक्षकुलसारः
(८)
सरत्नमजिहीर्षन्मुरारिरिति धात्री
अकूजदतिभीता सकम्पातरगात्री
स भल्लकुलमुख्यस्तदाथ हतबुद्धिः
बभूव सह तेन प्रकृष्य कृतबुद्धिः
(९)
सहाष्टादशयुग्मांश तेन दिवसानाम्
व्यधात युगमुच्चैरनुद्यदवसानाम्
विहृत्य मुरवैरी स तेन चिरकालम्
चकार करुणाक्तं स्वकीयमिव बालम्
(१०)
स चाथ ह्र्दि शुद्धस्तमेत्य गतिसारम्
निवेद्य निजमगः प्रसन्नमकृतारम्
स्यमन्तमपि कन्यां ददे तु वरभक्त्या
स जाम्बवदभिख्यः परं च परशक्त्या
(११)
सकन्यमणिरागान्मुरारिरथ गेहम्
समर्प्य मणिमीशे ननन्द वलितेहम्
त्रपार्तमतिसत्राजिदत्र निजकन्याम्
मणिं च मुरशत्रावदित्सदतिधन्याम्
(१२)
मुरारिरथ कन्यामियेष न तु रत्नम्
सभक्तिरिह सा यत्परं तु कृतयत्नम्
द्रवन्तमथ सत्राजितस्तु कृतघातम्
स्यमन्तहरम् अक्रूरकादिमतयातम्
उपेत्य शतचापं जघान वनमाली
स्यमन्तमणिमक्रूरकाच्च मतिशाली
(१३)
समेत्य यदुवृन्दं प्रतोष्य बहुकर्मा
स एष तव गोष्ठक्षितीश कृतशर्मा
व्रजस्य नयनालिं बिभर्ति जिततन्द्रः
सदापि परिपूर्णस्त्वदीयकुलचन्द्रः
UPDATED: October 16, 2015