Abhira Palli Pati Putra #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ A
Song Name: Abhira Palli Pati Putra
Official Name: Abhista Sucanam
Author: Raghunatha Dasa Goswami
Book Name: Stavavali
Language: Sanskrit
LYRICS
(१)
अभीरपल्लीपतिपुत्रकान्या दास्याभिलाषातिबलाश्ववार
श्रीरूपचिन्तामणिसप्तिसंस्थो मत्स्वान्तदुर्दान्तहयेच्छुरास्ताम्
(२)
यद्यत्नतः शमदमात्मविवेकयोगैरध्यात्मलग्नमविकारमभून्मनो मे
रूपस्य तत्स्मितसुधां सदयावलोकमासाद्य माद्यति हरेश्चरितैरिदानीम्
(३)
निभृतविपिनलीलाः कृष्णवक्त्रं सदाक्ष्णा प्रपिबथ मृगकन्या यूयमेवातिधन्याः
क्षणमपि न विलोके सारमेयी व्रजस्थाप्युदरभरणवृत्त्या बम्भ्रमन्ती हताहम्
(४)
मन्मानसोन्मीलदनेकसङ्गम प्रयासकुञ्जोदरलब्धसङ्गयोः
निवेद्य सख्यर्पय मां स्वसेवने वीटीप्रदानावसरे व्रजेशयोः
(५)
निविडरतिविलासायासगाढालसाङ्गीं श्रमजलकणिकाभिः क्लिन्नगण्डां नु राधां
व्रजपतिसुतवक्षः पीठविन्यस्तदेहामपि सखि भवतीभिः सेव्यमानां विलोके
(६)
दितिजकुलनितान्तध्वान्तमश्रान्तमस्यन्स्वजनजनचकोरप्रेमपीयुषवर्षी
करशिशिरितराधाकैरवोत्फुल्लवल्ली कुचकुसुमगुलुच्छः पातु कृष्णौषधीशः
(७)
रासे लष्यं रसवति समं राधया माधवस्य
क्ष्माभृत्कच्छे दधिकरकृते स्फारकेलीविवादम्
आलीमध्ये स्मरपवनजं नर्मभङ्गीतरङ्गं
काले कस्मिन्कुशलभरिते हन्त साक्षात्करोमि
(८)
रोहिण्यग्रे कृताशीःशतमथ सभयानन्दमाभीरभर्ता
भीत्या शश्वन्नृसिंहे हलिनि सखिकुले न्यस्य सास्रं व्रजेश्या
साटोपस्नेहमुद्यद्व्रजजननिवहै राधिकादिप्रियाभिः
सश्लाघं वीक्ष्यमानः श्रितसुरभिरटन्नव्यगोपः स पायात्
(९)
अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः
कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात्
अपूर्वेणापुर्वां रमय हरिणैनामिति सरा
धिकोद्यद्भङ्ग्युक्त्या विदितयुवतित्वः स्मितमधात्
(१०)
राधेति नाम नवसुन्दरसीधु मुग्धं
कृष्णेति नाम मढुराद्भुतगाढदुग्धम्
सर्वक्षणं सुरभिरागहिमेन रम्यं
कृत्वा तदैव पिब मे रसने क्षुदार्ते
(११)
चैतन्यचन्द्र मम हृत्कुमुदं विकाश्य
हृद्यं विधेहि निजचिन्तनभृङ्गरङ्गैः
किं चापराधतिमिरं निविडं विधूय
पादामृतं सदय पायय दुर्गतं मे
(१२)
पिकपटुरववाद्यैर् भृङ्गझङ्करगानईह्
स्फुरदतुलकुडुङ्गक्रोडरङ्गे सरङ्गम्
स्मरसदसि कृतोद्यन् नृत्यतः श्रान्तगात्रं
व्रजनवयुवयुग्मं नर्तकं वीजयानि
(१३)
यत्पादाम्बुजयुग्मविच्युतरजःसेवाप्रभावाद् अहं
गान्धर्वा सरसी गिरीन्द्रनिकटे कष्टेऽपि नित्यं वसन्
तत्प्रेयोगणपालितो जितसुधा राधामुकुन्दाभिधा
उद्गायामि शृणोमि मां पुनरहो श्रीमान्स रूपोऽवतु
UPDATED: October 9, 2015