Om Sri Krsnaya Namah #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ O
Song Name: Om Sri Krsnaya Namah
Official Name: Sri Krsna Astottara Sata Nama
Author: Traditional
Book Name: None
Language: Sanskrit
LYRICS:
(1) oḿ śrī-kṛṣṇāya namaḥ
(2) oḿ kamala-nathāya namaḥ
(3) oḿ vāsudevāya namaḥ
(4) oḿ sanātanāya namaḥ
(5) oḿ vāsudevātmajāya namaḥ
(6) oḿ puṇyāya namaḥ
(7) oḿ līlā-manuṣa-vigrahāya namaḥ
(8) oḿ śrīvatsa-kaustubha-dharāya namaḥ
(9) oḿ yaśodā-vatsalāya namaḥ
(10) oḿ haraye namaḥ
(11) oḿ caturbhujatta-cakrasi-gada-śaṇkhaḿbujāyudhāya namaḥ
(12) oḿ devakī-nandanāya namaḥ
(13) oḿ śrīsāya namaḥ
(14) oḿ nanda-gopa-prīyātmajāya namaḥ
(15) oḿ yamunā-vega-saḿhārine namaḥ
(16) oḿ balabhadra-prīyanujāya namaḥ
(17) oḿ putanā-jīvita-harāya namaḥ
(18) oḿ śakatāsura-bhañjanāya namaḥ
(19) oḿ nanda-vraja-janānandine namaḥ
(20) oḿ sac-cid-ānanda-vigrahāya namaḥ
(21) oḿ navanita-viliptańgāya namaḥ
(22) oḿ navanita-naṭāya namaḥ
(23) oḿ anāghāya namaḥ
(24) oḿ navanita-navaharāya namaḥ
(25) oḿ mucukuṇḍa-prasādakāya namaḥ
(26) oḿ ṣoḍaśa-strī-sahasreśāya namaḥ
(27) oḿ tribhańgi-madhurakṛtaye namaḥ
(28) oḿ suka-vag-amrtabdhindave namaḥ
(29) oḿ govindāya namaḥ
(30) oḿ yogīnām pataye namaḥ
(31) oḿ vatsa-pālana-sańcarine namaḥ
(32) oḿ anantāya namaḥ
(33) oḿ dhenukāsura-mardanāya namaḥ
(34) oḿ tṛṇi-kṛta-tṛṇavartāya namaḥ
(35) oḿ yamalārjuna-bhajanāya namaḥ
(36) oḿ uttala-tala-bhetre namaḥ
(37) oḿ tamāla-śyamalākrtaye namaḥ
(38) oḿ gopa-gopīzvarāya namaḥ
(39) oḿ yogine namaḥ
(40) oḿ koṭi-sūrya-sama-prabhāya namaḥ
(41) oḿ ilāpataye namaḥ
(42) oḿ parasmai jyotise namaḥ
(43) oḿ yādavendrāya namaḥ
(44) oḿ yadu-dvahāya namaḥ
(45) oḿ vanamāline namaḥ
(46) oḿ pīta-vasase namaḥ
(47) oḿ parijātapahārakāya namaḥ
(48) oḿ govardhanacaloddhartre namaḥ
(49) oḿ gopalāya namaḥ
(50) oḿ sarva-pālakāya namaḥ
(51) oḿ ajāya namaḥ
(52) oḿ nirāńjanāya namaḥ
(53) oḿ kāma-janakāya namaḥ
(54) oḿ kañja-locanāya namaḥ
(55) oḿ madhughne namaḥ
(56) oḿ mathurā-nāthāya namaḥ
(57) oḿ dvarakā-nāyakāya namaḥ
(58) oḿ baline namaḥ
(59) oḿ vṛndāvanānta-sańcārine namaḥ
(60) oḿ tulasī-dama-bhūṣanāya namaḥ
(61) oḿ syāmantaka-maner hartre namaḥ
(62) oḿ nara-nārāyaṇātmakāya namaḥ
(63) oḿ kubjākṛṣtambara-dharāya namaḥ
(64) oḿ mayine namaḥ
(65) oḿ parama-puruṣāya namaḥ
(66) oḿ muṣṭikāsura-canura-malla-yuddha-viśāradāya namaḥ
(67) oḿ saḿsāra-vairine namaḥ
(68) oḿ kaḿsāraye namaḥ
(69) oḿ murāraye namaḥ
(70) oḿ narakantakāya namaḥ
(71) oḿ anādi-brahmacārine namaḥ
(72) oḿ kṛṣṇavyasana-karṣakāya namaḥ
(73) oḿ śiṣupāla-śīras-chetre namaḥ
(74) oḿ duryodhana-kulantakāya namaḥ
(75) oḿ vidurākrura-varadāya namaḥ
(76) oḿ viśvarūpa-pradarśakāya namaḥ
(77) oḿ satya-vāce namaḥ
(78) oḿ satya-sańkalpāya namaḥ
(79) oḿ satyabhāma-ratāya namaḥ
(80) oḿ jayine namaḥ
(81) oḿ subhadra-pūrvajāya namaḥ
(82) oḿ viṣṇave namaḥ
(83) oḿ bhīṣma-mukti-pradāyakāya namaḥ
(84) oḿ jagad-gurave namaḥ
(85) oḿ jagannāthāya namaḥ
(86) oḿ venu-naḍa-śaradāya namaḥ
(87) oḿ vṛṣabhāsura-vidhvamsine namaḥ
(88) oḿ banāsura-karantakāya namaḥ
(89) oḿ yudhisthira-pratiṣṭhatre namaḥ
(90) oḿ barhi-varhavatamsakāya namaḥ
(91) oḿ partha-sārathaye namaḥ
(92) oḿ avyaktāya namaḥ
(93) oḿ gītāmṛta-mahodadhaye namaḥ
(94) oḿ kāliya-phāni-manikya-rańjita-śrī-padambujāya namaḥ
(95) oḿ dāmodarāya namaḥ
(96) oḿ yajña-bhoktre namaḥ
(97) oḿ dānavendra-vināśakāya namaḥ
(98) oḿ nārāyaṇāya namaḥ
(99) oḿ para-brahmane namaḥ
(100) oḿ pannagāsana-vāhanāya namaḥ
(101) oḿ jala-krīḍasamasakta-gopī-vastrapaharakāya namaḥ
(102) oḿ puṇya-ślokāya namaḥ
(103) oḿ tīrtha-karāya namaḥ
(104) oḿ veda-vedyāya namaḥ
(105) oḿ dāya-nidhaye namaḥ
(106) oḿ sarva-bhūtātmakāya namaḥ
(107) oḿ sarva-graha-rūpine namaḥ
(108) oḿ parat-parāya namaḥ
TRANSLATION
-
Om! Obeisance to… the all-attractive Sri Krsna
-
The Lord of Laksmi, Kamala
-
The all-pervading Lord
-
The eternal Lord
-
The son of Vasudeva
-
Who is consummate piety
-
Who enacts pastimes of humanlike form
-
Bearer of Srivatsa and kaustubha
-
The object of Yasoda’s maternal affections
-
Hari, Who takes away
-
In Whose four hands are the wheel, club, conch, and lotus weapons
-
Delight/son of Devaki
-
Lord of Sri (Laksmi)
-
Dear son of the cowherd Nanda
-
Who checked the flow of the Yamuna
-
Dear younger brother of Balabhadra
-
Who took the life of Putana
-
Who decimated the cart demon (Sakatasura)
-
Delighter of Nanda & the other people of Vraja
-
Whose body is being, cognizance, and bliss
-
Whose limbs are smeared with fresh butter
-
Who dances for butter
-
About Whom nothing is impure or repulsive
-
Whose first food was fresh butter
-
Who graced Mucukunda
-
Lord of 16,000 women
-
The sweet, threefold-bending form
-
The moon (produced out of) of the nectar-ocean of Sukadeva Gosvami’s words
-
Who pleases His cows, land & senses
-
Lord of the yogIs
-
Who goes about caring for calves
-
The unlimited
-
Who beat up the ass-demon Dhenukasura
-
Who made short work of the whirlwind Trnavarta
-
Who broke the two Arjuna trees
-
Who broke all the big, tala trees (killing Dhenuka)
-
Who is blackish like a Tamala tree
-
Lord of the gopas and gopIs
-
The Yogi
-
Bright as millions of suns
-
Lord of Ila, the earth
-
The Supreme light
-
King of the Yadu clan
-
The preeminent leader of the Yadus
-
Wearing a garland of forest flowers
-
Wearing yellow garments
-
Who stole the parijata flower
-
Who held up the Govardhana mountain
-
Protector of cows, Gopala
-
Protector of everything
-
Birthless
-
The unblemished Lord
-
Who incites the gopis desires
-
Lotus-eyed
-
Slayer of the demon Madhu
-
Lord of Mathura
-
The hero of Dvaraka
-
The strong Lord
-
Who loiters about the outskirts of VrRndavana
-
Who wears a Tulasi garland
-
Who appropriated the Syamantaka jewel
-
The selfsame Nara-Narayana
-
Who bears the sandal paste taken from Kubja
-
Magician, master of Maya
-
Supreme person
-
Who expertly fought the wrestlers Mustika & Canura
-
Enemy of material existence
-
Kamsa’s enemy
-
Mura’s enemy
-
Who dispensed the demon Naraka
-
The eternal brahmacari
-
Krsna, Who draws one away from attachment to vice
-
Who split the head of Sisupala
-
Who ended the dynasty of Duryodhana
-
Who benedicted Vidura and Akrura
-
Who displayed the universal form
-
Who speaks the truth
-
Whose determination is fact
-
Who is predisposed toward Satyabhama
-
The conqueror
-
Who appeared before Subhadra
-
Lord Visnu
-
Who gave liberation to Bhisma
-
Preceptor of the worlds
-
Lord of the universe (Jagannatha)
-
Expert in playing His flute
-
Who destroyed the demon Vrsabhasura
-
Who vanquished Banasura’s arms
-
Who installed King Yudhisthira
-
Whose crest is decorated with peacock feathers
-
Charioteer of Partha (Arjuna)
-
The Unmanifest
-
Great nectar-ocean of Gita
-
Whose beautiful lotus feet danced on the jeweled hoods of the Kaliya serpent.
-
Bound up at the waist
-
The enjoyer of (everyone else’s) sacrifices
-
Destroyer of the leading demons
-
Lord Narayana, Visnu
-
The Supreme absolute Truth
-
Whose mount (Garuda) devours snakes
-
Who stole the gopis clothing while they played in the water
-
Whose poetic depictions are virtuous
-
Creator of holy places
-
The Vedas, and what is known by them
-
Repository of compassion
-
The self of all created beings
-
the form of everyone’s fate
-
Transcendental even to the transcendental
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: January 29, 2017