Na Yoga Siddhir Na Namastu #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home ⇒ Song Lyrics ⇒ N
Song Name: Na Yoga Siddhir Na Mamastu
Official Name: Vrndavanastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari
Language: Sanskrit
LYRICS:
(1)
na yoga-siddhir na mamāstu mokṣo
vaikuṇṭha-loke pi na pārṣadatvam
premāpi na syād iti cet tarāḿ tu
mamāstu vṛndāvana eva vāsaḥ
(2)
tārāaḿ janur yatra vidhir yayāce
sad-bhakta-cūḍāmaṇir uddhavo’ pi
vīkṣyvaiva mādhurya-dhūrāḿ tad asmin
mamāstu vṛndāvana eva vāsaḥ
(3)
kiḿ te kṛtaḿ hanta tapaḥ kṣitīti
gopyo pi bhūme stuvate sma kīrtim
yenaiva kṛṣṇāńghri-padāńkite smin
mamāstu vṛndāvana eva vāsaḥ
(4)
gopāńganā-lampaṭa-taiva yatra
yasyāḿ rasaḥ pūrṇatamatvam āpa
yato raso vai sa iti śrutis tan
mamāstu vṛndāvana eva vāsaḥ
(5)
bhāṇḍīra-govardhana-rāsa-pīṭhais
trī-sīmake yojana-pañcakena
mite vibhutvād amite pi cāsmin
mamāstu vṛndāvana eva vāsaḥ
(6)
yatrādhipatyaḿ vṛṣabhānu-putryā
yenodayet prema-sukhaḿ janānām
yasmin mamāśā balavat yato smin
mamāstu vṛndāvana eva vāsaḥ
(7)
yasmin mahā-rāsa-vilāsa-līlā
na prāpa yāḿ śrīrapi sā tapobhiḥ
tatrollasan-mañju-nikuñja-puñje
mamāstu vṛndāvana eva vāsaḥ
(8)
sadā ruru-nyańku-mukhā viśańkaḿ
khelanti kūjanti pikāli kīrāḥ
śikhaṇḍino yatra naṭanti tasmin
mamāstu vṛndāvana eva vāsaḥ
(9)
vṛndāvanasyāṣṭakam etad uccaiḥ
paṭhanti ye niścala-buddhayas te
vṛndāvaneśāńghri-saroja-sevāḿ
sākṣallabhante januṣo ’nta eva
TRANSLATION
-
Let me not have mystic powers, impersonal liberation, the Lord’s association in Vaikuntha, or even pure love for Him, if instead of them I may reside in Vrndavana.
-
When Brahma and Uddhava, the crest jewels of devotees, saw the intense sweetness here, they begged to take birth here even as a blade of grass. For this reason I pray to reside in Vrndavana.
-
Here the gopis glorified the earth, saying: “O Earth, what austerities have you done, so that your surface is now marked with Krishna’s footprints?” May I reside in Vrndavana.
-
May I reside in Vrndavana where, because the Vedas say raso vai sah (The Supreme Personality of Godhead is sweetness), transcendental sweetness attained its highest perfection in the gopis’ passionate love.
-
Although only five yojanas in circumference, bounded by Bhandiravana, Govardhana Hill and the rasa-dance arena, it is unlimited in transcendental opulence. May I reside in Vrndavana.
-
Because Vrsabhanu’s daughter is the queen, and because here the happiness of pure love of God rises, I yearn to live here. I pray: May I reside in Vrndavana.
-
Even by performing many austerities goddess Lakshmi could not enter the great rasa-dance pastime here. May I reside in the splendidly beautiful groves of Vrndavana.
-
May I reside in Vrndavana, where the ruru and nyanku deer fearlessly play, the cuckoos, bumblebees, and parrots sing, and the peacocks dance.
-
They who with great concentration read aloud this Vrndavanastaka, at the end of this life attain direct service to the lotus feet of Vrndavana’s master.
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: February 6, 2017