Skip to main content

Miscellaneous Bhajans and Chants

·634 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Miscellaneous Bhajans and Chants
#

**

**

Krsna Kirtana Songs est. 2001                                                                                                                                                      www.kksongs.org

Home à Song Lyrics à M

Song Name: Miscellaneous Bhajans and Chants

Official Name: None

Author: Traditional

Book Name: None

Language: Sanskrit

LYRICS:

Guru Tattva

jaya prabhupāda

jaya prabhupāda

jaya prabhupāda

jaya prabhupāda

prabhupāda, prabhupāda, prabhupāda, prabhupāda

vāñchā-kalpatarubhyaś ca

kṛpā-sindhubhya eva ca
patitānāḿ pāvanebhyo

vaiṣṇavebhyo namo namaḥ

Panca Tattva

(bhaja) (jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

jaya jaya śrī caitanya jaya nityānanda

jayādvaita candra jaya gaura bhakta vṛnda

nitāi gaura haribol, haribol, haribol, haribol

nitāi gaurāńga nitāi gaurāńga

jaya sacī-nandana gaura hari

jaya sacī-nandana jaya sacī-nandana

nitāi gaurāńga, gaura hari

gaura nityānanda bol, haribol, haribol

gaura śrī advaita bol, haribol, haribol

gaura śrī gadādhara bol, haribol haribol

gaura śrī śrīvāsa bol, haribol haribol

gaura bhakta vṛnda bol, haribol haribol

hari hari haribol haribol haribol

namo mahā-vadānyāya

kṛṣṇa-prema-pradāya te

kṛṣṇāya kṛṣṇa-caitanya-

nāmne gaura-tviṣe namaḥ

Jagannatha Tattva

jaya jagannātha, jaya jagannātha, jaya jagannātha, jaya jagannātha

jaya baladeva, jaya subhadrā, jaya baladeva, jaya subhadrā

jagannātha svāmī nayana patha gāmi bhavatu me

vṛndāvana candra āmār prabhu jagannatha

jaya jagannātha, jaya jagannātha

nīlācala candra āmār prabhu jagannātha

jaya jagannātha jaya jagannātha

ujjvala hari āmār prabhu jagannātha

ujjvala hari āmār nayana pati

Radha Tattva

tapta-kāñcana-gaurāńgi

rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī

praṇamāmi hari-priye

jaya rādhe jaya rādhe rādhe jaya rādhe jaya śrī rādhe

jaya kṛṣṇa jaya kṛṣṇa kṛṣṇa jaya kṛṣṇa jaya śrī kṛṣṇa

jaya rādhe jaya rādhe jaya rādhe jaya rādhe

jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa

vṛndāvaneśvarī radhe radhe

(jaya) vṛndāvaneśvarī radhe radhe

radharanī kī jaya mahāraṇī kī jaya

bolo vārśanewālī kī jaya jaya jaya

vṛsabhānu dularī kī jaya jaya jaya

jaya śyāmā jaya śyāma śyāmā śyāma prīyā priya

jaya jaya śyāma śyāma priyā priya

Krsna Tattva

oḿ namo bhagavate vāsudevāya

govindaḿ ādi purūṣāḿ taḿ ahaḿ bhajāmi

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare

hare rāma hare rāma rāma rāma hare hare

ei nām brahma jape catur-mukhe kṛṣṇa kṛṣṇa hare hare*

ei nām nārada jape vīṇā yantre kṛṣṇa kṛṣṇa hare hare

ei nām śiva jape pañca mukhe kṛṣṇa kṛṣṇa hare hare

*This maha-mantra is chanted by Lord Brahma with his four mouths, Narada Muni with his stringed vina, and Lord Siva with his five mouths

haraye namaḥ kṛṣṇa yādavāya namaḥ

gopāla govinda rāma śrī madhusudana

jaya rādhā-mādhava kuñja-bihārī
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana braja-jana-rañjana
yāmuna-tīra-vana-cārī

govinda jaya jaya gopāla jaya jaya

rādhā ramaṇa hari govinda jaya jaya

jaya govinda jaya gopāla

keśava mādhava dīna doyāl

śyāmasundara kanhaiyā lāl

girivara dhārī nanda dulāl

acyuta keśava srīdhara mādhava gopāl govinda hari

yamunā pulīna meń, vaḿśī bajāowe, naṭavara veśa dhāri

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! rakṣā mām!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! pāhi mām!
rāma! rāghava! rāma! rāghava! rāma! rāghava! rakṣā mām!
kṛṣṇa! keśava! kṛṣṇa! keśava kṛṣṇa! keśava! pāhi mām!

he kṛṣṇa karuṇā-sindho

dīna-bandho jagat-pate
gopeśa gopikā-kānta

rādhā-kānta namo ‘stu te

krsnāya vāsudevāya

devakī nandanāya ca

nanda gopa kumārāya

govindāya namo namaḥ

he kṛṣṇa govinda hare murāri

he natha nārāyaṇa vāsudeva

śri rāma nārāyaṇa he mukunda

lakṣmī pate keśava vāsudeva

hari hari haribol, hari hari hari bol

mukunda mādhava govinda bol

hari hari haribol, hari hari hari bol

mukunda mādhava keśava bol

gopāla gopāla yaśodā nandana gopāla

brahma bole catur mukha kṛṣṇa kṛṣṇa hare hare

mahādeva pañca mukhe rāma rāma hare hare

Sita-Rama Tattva

raghu pati rāghava rājā rāma

patīta pāvana sītā rāma

sītā rāma sītā rāma sītā rāma jaya sītā rāmā

jaya raghu nandana jaya sīyā rāma

jānakī vallabha sītā rāma

śrī rāma jaya rāma jaya jaya rāma

jaya jaya rāma jaya jaya hanuman

REMARKS/EXTRA INFORMATION:

These are featured from the Nectar Book’s publication: “More Songs of the Vaisnava Acaryas.”

UPDATED: July 4, 2009