Skip to main content

Jaya Re Jaya Re Jaya Paramahamsa Mahasaya

·452 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Jaya Re Jaya Re Jaya Paramahamsa Mahasaya
#

**

**

Krsna Kirtana Songs est. 2001                                                                                                                                                      www.kksongs.org

Home à Song Lyrics à J

Song Name: Jayare Jayare Jaya Paramhamsa

Official Name: Acarya Vandana

Author: Vaisnava Dasa

Book Name: None

Language: Bengali

LYRICS

(1)

jayore jayore jaya paramahaḿsa mahāśaya

śrī bhaktisiddhānta saraswatī

goswāmī ṭhākura jaya parama karuṇāmaya

dīnahīna agatira gaṭi

(2)

nīlācale haiyā udaya

śrī gauḍamaṇḍale āsi’ prema bhakti parakāśi

jīvera nāśilā bhava-bhaya

(3)

tomāra mahimā gāi hena sādhya mora nāi

tabe pāri yadi deho śakti

viśvahite avirata ācāra-pracāre rata

viśuddha śrī rūpānugā bhakti

(4)

śrī pāṭ khetari dhāma ṭhākura śrī narottama

tomāte tāńhāra guṇa dekhi

śāstrera siddhānta-sāra śuni lāge camatkāra

kutā kika dite nāre phāńki

(5)

suddha bhakti-mata yata upadharmma-kavalita

heriyā lokera mane trāsa

hāni’ susiddhānta-vāṇa upadharmma khāna khāna

saj janera vāḍāle ullāsa

(6)

smārttamāta jaladhara śuddha bhakti rabi-kara

ācchādila bhāviyā antare

śāstra sindhu manthanete susiddhānta jhañjhāvāte

uḍāilā dig digantare

(7)

sthāne sthāne kata maṭha sthāpiyācha niṣkapaṭa

prema sevā śikhāite jīve

maṭhera vaiṣṇava gaṇa kore sadā vitaraṇa

hari guṇa-kathāmṛta bhave

(8)

śuddha-bhakti-mandākinī vimala pravāha āni

śītala karilā taptaprāṇa

deśe deśe niṣkiñcana prerilā vaiṣṇava gaṇa

vistārite hariguṇa gāna

(9)

pūrvve yathā gaura hari māyāvāda cheda kari

vaiṣṇava karilā kāśīvāsī

vaiṣṇava darśana-sukṣma vicāre tumi he dakṣa

temati toṣilā vārāṇasī

(10)

daivavarṇāśrama-dharmma hari bhakti yāra marmma

śāstra yukte karilā-niścaya

jñāna-yoga-karmma caya mulya tāra kichu naya

bhaktira virodhī yadi haya

(11)

śrī gauḍamaṇḍala bhūmi bhakta sańge parikrami

sukītti sthāpilā mahāśaya

abhinna vraja maṇḍala gauḍabhūmi premojvala

pracāra haila viśvamaya

(12)

kuliyāte pāyaṇḍīrā atyācāra kaila yā’rā

tā savāra doṣa kṣamā karī’

jagate kaile ghoṣaṇā ‘taroriva sahiṣṇunā’

hana ‘kīrttanīyaḥ sadā hariḥ’

(13)

śrī viśvavaiṣṇava-rāja sabhāmadhye ‘pātrarāja’

upādhi-bhūṣaṇe vibhūyita

viśvera mańgala lāgi’ haiyācha sarvva tyāgī

viśvavāśī jana-hite rata

(14)

karitecha upakāra yāte para upakāra

labhe jīva śrī kṛṣṇa-sevāya

dūre yāya bhava-roga khaṇḍe yāhe karmma bhoga

hari pāda padma yā’te pāya

(15)

jīva moha-nidrā gata jāgā’te vaikuṇṭha dūta

‘gauḍīya’ pāṭhāo ghare ghare

uṭhare uṭhare bhāi āra ta samaya nāi

‘kṛṣṇa bhaja’ bole uccaisvare

(16)

tomāra mukhāra vinda vigalita makaranda

siñcita acyuta-guṇagāthā

śunile juḍāya prāṇa tamo moha antarddhāna

dūre yāya hṛdayera vyathā

(17)

jāni āmi mahāśaya yaśovāñchā nāhi haya

vindu mātra tomāra antare

tava guṇa vīṇādhārī, mora kaṇṭha-vīṇā dhari’

avaśete valāya āmāre

(18)

vaiṣṇavera guṇa-gāna karile jīvera trāṇa

suniyāchi sādhu guru mukhe

kṛṣṇa bhakti samudaya janama saphala haya

e bhava-sāgara tare sukhe

(19)

te-kāraṇe prayāsa yathā rāmanera āśa

gaganera cāńda dhari vāre

adoṣa-daraśī tumi adhama patita āmi

nija guṇe kṣamivā āmāre

(20)

śrī gaurāńga-pāriṣada ṭhākura bhaktīvinoda

dīnahīna patitera bandhu

kalitamaḥ vināśite ānilena avanīte

toma’ akalańka pūrṇa indu

(21)

kora kṛpā vitaraṇa premasudhā anukṣaṇa

mātiyā uṭhuka jīva gaṇa

harināma-saḿkīrttane nācuka jagata-jane

vaiṣṇava-dāsera nivedana

TRANSLATION

No Translation available for this song!

Remarks/ Extra Information**:**

No Extra Information available for this song!

UPDATED: June 27, 2009