Jaya Re Jaya Re Jaya Paramahamsa Mahasaya #
Krsna Kirtana Songs est. 2001 www.kksongs.org
Home à Song Lyrics à J
Song Name: Jayare Jayare Jaya Paramhamsa
Official Name: Acarya Vandana
Author: Vaisnava Dasa
Book Name: None
Language: Bengali
LYRICS
(1)
jayore jayore jaya paramahaḿsa mahāśaya
śrī bhaktisiddhānta saraswatī
goswāmī ṭhākura jaya parama karuṇāmaya
dīnahīna agatira gaṭi
(2)
nīlācale haiyā udaya
śrī gauḍamaṇḍale āsi’ prema bhakti parakāśi
jīvera nāśilā bhava-bhaya
(3)
tomāra mahimā gāi hena sādhya mora nāi
tabe pāri yadi deho śakti
viśvahite avirata ācāra-pracāre rata
viśuddha śrī rūpānugā bhakti
(4)
śrī pāṭ khetari dhāma ṭhākura śrī narottama
tomāte tāńhāra guṇa dekhi
śāstrera siddhānta-sāra śuni lāge camatkāra
kutā kika dite nāre phāńki
(5)
suddha bhakti-mata yata upadharmma-kavalita
heriyā lokera mane trāsa
hāni’ susiddhānta-vāṇa upadharmma khāna khāna
saj janera vāḍāle ullāsa
(6)
smārttamāta jaladhara śuddha bhakti rabi-kara
ācchādila bhāviyā antare
śāstra sindhu manthanete susiddhānta jhañjhāvāte
uḍāilā dig digantare
(7)
sthāne sthāne kata maṭha sthāpiyācha niṣkapaṭa
prema sevā śikhāite jīve
maṭhera vaiṣṇava gaṇa kore sadā vitaraṇa
hari guṇa-kathāmṛta bhave
(8)
śuddha-bhakti-mandākinī vimala pravāha āni
śītala karilā taptaprāṇa
deśe deśe niṣkiñcana prerilā vaiṣṇava gaṇa
vistārite hariguṇa gāna
(9)
pūrvve yathā gaura hari māyāvāda cheda kari
vaiṣṇava karilā kāśīvāsī
vaiṣṇava darśana-sukṣma vicāre tumi he dakṣa
temati toṣilā vārāṇasī
(10)
daivavarṇāśrama-dharmma hari bhakti yāra marmma
śāstra yukte karilā-niścaya
jñāna-yoga-karmma caya mulya tāra kichu naya
bhaktira virodhī yadi haya
(11)
śrī gauḍamaṇḍala bhūmi bhakta sańge parikrami
sukītti sthāpilā mahāśaya
abhinna vraja maṇḍala gauḍabhūmi premojvala
pracāra haila viśvamaya
(12)
kuliyāte pāyaṇḍīrā atyācāra kaila yā’rā
tā savāra doṣa kṣamā karī’
jagate kaile ghoṣaṇā ‘taroriva sahiṣṇunā’
hana ‘kīrttanīyaḥ sadā hariḥ’
(13)
śrī viśvavaiṣṇava-rāja sabhāmadhye ‘pātrarāja’
upādhi-bhūṣaṇe vibhūyita
viśvera mańgala lāgi’ haiyācha sarvva tyāgī
viśvavāśī jana-hite rata
(14)
karitecha upakāra yāte para upakāra
labhe jīva śrī kṛṣṇa-sevāya
dūre yāya bhava-roga khaṇḍe yāhe karmma bhoga
hari pāda padma yā’te pāya
(15)
jīva moha-nidrā gata jāgā’te vaikuṇṭha dūta
‘gauḍīya’ pāṭhāo ghare ghare
uṭhare uṭhare bhāi āra ta samaya nāi
‘kṛṣṇa bhaja’ bole uccaisvare
(16)
tomāra mukhāra vinda vigalita makaranda
siñcita acyuta-guṇagāthā
śunile juḍāya prāṇa tamo moha antarddhāna
dūre yāya hṛdayera vyathā
(17)
jāni āmi mahāśaya yaśovāñchā nāhi haya
vindu mātra tomāra antare
tava guṇa vīṇādhārī, mora kaṇṭha-vīṇā dhari’
avaśete valāya āmāre
(18)
vaiṣṇavera guṇa-gāna karile jīvera trāṇa
suniyāchi sādhu guru mukhe
kṛṣṇa bhakti samudaya janama saphala haya
e bhava-sāgara tare sukhe
(19)
te-kāraṇe prayāsa yathā rāmanera āśa
gaganera cāńda dhari vāre
adoṣa-daraśī tumi adhama patita āmi
nija guṇe kṣamivā āmāre
(20)
śrī gaurāńga-pāriṣada ṭhākura bhaktīvinoda
dīnahīna patitera bandhu
kalitamaḥ vināśite ānilena avanīte
toma’ akalańka pūrṇa indu
(21)
kora kṛpā vitaraṇa premasudhā anukṣaṇa
mātiyā uṭhuka jīva gaṇa
harināma-saḿkīrttane nācuka jagata-jane
vaiṣṇava-dāsera nivedana
TRANSLATION
No Translation available for this song!
Remarks/ Extra Information**:**
No Extra Information available for this song!
UPDATED: June 27, 2009