Skip to main content

Om Sri Krsnaya Namah

·1171 words·6 mins
kksongs
Author
kksongs
Un-official KKsongs

Krsna Kirtana Songs est. 2001                                                                                                                                                 www.kksongs.org

Home

Song Lyrics

O

Song Name: Om Sri Krsnaya Namah

Official Name: Sri Krsna Astottara Sata Nama

Author: Traditional

Book Name: None

Language:

Sanskrit

 

 

LYRICS:

(1) oḿ śrī-kṛṣṇāya namaḥ

 

(2) oḿ kamala-nathāya namaḥ

 

(3) oḿ vāsudevāya namaḥ

 

(4) oḿ sanātanāya namaḥ

 

(5) oḿ vāsudevātmajāya namaḥ

 

(6) oḿ puṇyāya namaḥ

 

(7) oḿ līlā-manuṣa-vigrahāya namaḥ

 

(8) oḿ śrīvatsa-kaustubha-dharāya namaḥ

 

(9) oḿ yaśodā-vatsalāya namaḥ

 

(10) oḿ haraye namaḥ

 

(11) oḿ caturbhujatta-cakrasi-gada-śaṇkhaḿbujāyudhāya namaḥ

 

(12) oḿ devakī-nandanāya namaḥ

 

(13) oḿ śrīsāya namaḥ

 

(14) oḿ nanda-gopa-prīyātmajāya namaḥ

 

(15) oḿ yamunā-vega-saḿhārine namaḥ

 

(16) oḿ balabhadra-prīyanujāya namaḥ

 

(17) oḿ putanā-jīvita-harāya namaḥ

 

(18) oḿ śakatāsura-bhañjanāya namaḥ

 

(19) oḿ nanda-vraja-janānandine namaḥ

 

(20) oḿ sac-cid-ānanda-vigrahāya namaḥ

 

(21) oḿ navanita-viliptańgāya namaḥ

 

(22) oḿ navanita-naṭāya namaḥ

 

(23) oḿ anāghāya namaḥ

 

(24) oḿ navanita-navaharāya namaḥ

 

(25) oḿ mucukuṇḍa-prasādakāya namaḥ

 

(26) oḿ ṣoḍaśa-strī-sahasreśāya namaḥ

 

(27) oḿ tribhańgi-madhurakṛtaye namaḥ

 

(28) oḿ suka-vag-amrtabdhindave namaḥ

 

(29) oḿ govindāya namaḥ

 

(30) oḿ yogīnām pataye namaḥ

 

(31) oḿ vatsa-pālana-sańcarine namaḥ

 

(32) oḿ anantāya namaḥ

 

(33) oḿ dhenukāsura-mardanāya namaḥ

 

(34) oḿ tṛṇi-kṛta-tṛṇavartāya namaḥ

 

(35) oḿ yamalārjuna-bhajanāya namaḥ

 

(36) oḿ uttala-tala-bhetre namaḥ

 

(37) oḿ tamāla-śyamalākrtaye namaḥ

 

(38) oḿ gopa-gopīzvarāya namaḥ

 

(39) oḿ yogine namaḥ

 

(40) oḿ koṭi-sūrya-sama-prabhāya namaḥ

 

(41) oḿ ilāpataye namaḥ

 

(42) oḿ parasmai jyotise namaḥ

 

(43) oḿ yādavendrāya namaḥ

 

(44) oḿ yadu-dvahāya namaḥ

 

(45) oḿ vanamāline namaḥ

 

(46) oḿ pīta-vasase namaḥ

 

(47) oḿ parijātapahārakāya namaḥ

 

(48) oḿ govardhanacaloddhartre namaḥ

 

(49) oḿ gopalāya namaḥ

 

(50) oḿ sarva-pālakāya namaḥ

 

(51) oḿ ajāya namaḥ

 

(52) oḿ nirāńjanāya namaḥ

 

(53) oḿ kāma-janakāya namaḥ

 

(54) oḿ kañja-locanāya namaḥ

 

(55) oḿ madhughne namaḥ 

 

(56) oḿ mathurā-nāthāya namaḥ

 

(57) oḿ dvarakā-nāyakāya namaḥ

 

(58) oḿ baline namaḥ

 

(59) oḿ vṛndāvanānta-sańcārine namaḥ

 

(60) oḿ tulasī-dama-bhūṣanāya namaḥ

 

(61) oḿ syāmantaka-maner hartre namaḥ

 

(62) oḿ nara-nārāyaṇātmakāya namaḥ

 

(63) oḿ kubjākṛṣtambara-dharāya namaḥ

 

(64) oḿ mayine namaḥ

 

(65) oḿ parama-puruṣāya namaḥ

 

(66) oḿ muṣṭikāsura-canura-malla-yuddha-viśāradāya namaḥ

 

(67) oḿ saḿsāra-vairine namaḥ

 

(68) oḿ kaḿsāraye namaḥ

 

(69) oḿ murāraye namaḥ

 

(70) oḿ narakantakāya namaḥ

 

(71) oḿ anādi-brahmacārine namaḥ

 

(72) oḿ kṛṣṇavyasana-karṣakāya namaḥ

 

(73) oḿ śiṣupāla-śīras-chetre namaḥ

 

(74) oḿ duryodhana-kulantakāya namaḥ

 

(75) oḿ vidurākrura-varadāya namaḥ

 

(76) oḿ viśvarūpa-pradarśakāya namaḥ

 

(77) oḿ satya-vāce namaḥ

 

(78) oḿ satya-sańkalpāya namaḥ

 

(79) oḿ satyabhāma-ratāya namaḥ

 

(80) oḿ jayine namaḥ

 

(81) oḿ subhadra-pūrvajāya namaḥ

 

(82) oḿ viṣṇave namaḥ

 

(83) oḿ bhīṣma-mukti-pradāyakāya namaḥ

 

(84) oḿ jagad-gurave namaḥ

 

(85) oḿ jagannāthāya namaḥ

 

(86) oḿ venu-naḍa-śaradāya namaḥ

 

(87) oḿ vṛṣabhāsura-vidhvamsine namaḥ

 

(88) oḿ banāsura-karantakāya namaḥ

 

(89) oḿ yudhisthira-pratiṣṭhatre namaḥ

 

(90) oḿ barhi-varhavatamsakāya namaḥ

 

(91) oḿ partha-sārathaye namaḥ

 

(92) oḿ avyaktāya namaḥ

 

(93) oḿ gītāmṛta-mahodadhaye namaḥ

 

(94) oḿ kāliya-phāni-manikya-rańjita-śrī-padambujāya namaḥ

 

(95) oḿ dāmodarāya namaḥ

 

(96) oḿ yajña-bhoktre namaḥ

 

(97) oḿ dānavendra-vināśakāya namaḥ

 

(98) oḿ nārāyaṇāya namaḥ

 

(99) oḿ para-brahmane namaḥ

 

(100) oḿ pannagāsana-vāhanāya namaḥ

 

(101) oḿ jala-krīḍasamasakta-gopī-vastrapaharakāya namaḥ

 

(102) oḿ puṇya-ślokāya namaḥ

 

(103) oḿ tīrtha-karāya namaḥ

 

(104) oḿ veda-vedyāya namaḥ

 

(105) oḿ dāya-nidhaye namaḥ

 

(106) oḿ sarva-bhūtātmakāya namaḥ

 

(107) oḿ sarva-graha-rūpine namaḥ

 

(108) oḿ parat-parāya namaḥ

 

TRANSLATION

  1. Om! Obeisance toÂ… the all-attractive Sri Krsna

 

  1. The Lord of Laksmi, Kamala

 

  1. The all-pervading Lord

 

  1. The eternal Lord

 

  1. The son of Vasudeva

 

  1. Who is consummate piety

 

  1. Who enacts pastimes of humanlike form

 

Bearer of Srivatsa and kaustubha

 

  1. The object of Yasoda’s maternal affections

 

Hari, Who takes away

 

  1. In Whose four hands are the wheel, club, conch, and lotus weapons

 

Delight/son of Devaki

 

  1. Lord of Sri (Laksmi)

 

Dear son of the cowherd Nanda

 

Who checked the flow of the Yamuna

 

Dear younger brother of Balabhadra

 

Who took the life of Putana

 

Who decimated the cart demon (Sakatasura)

 

Delighter of Nanda & the other people of Vraja

 

Whose body is being, cognizance, and bliss

 

Whose limbs are smeared with fresh butter

 

Who dances for butter

 

About Whom nothing is impure or repulsive

 

Whose first food was fresh butter

 

Who graced Mucukunda

 

Lord of 16,000 women

 

The sweet, threefold-bending form

 

The moon (produced out of) of the nectar-ocean of Sukadeva Gosvami’s words

 

Who pleases His cows, land & senses

 

Lord of the yogIs

 

Who goes about caring for calves

 

The unlimited

 

Who beat up the ass-demon Dhenukasura

 

Who made short work of the whirlwind Trnavarta

 

Who broke the two Arjuna trees

 

Who broke all the big, tala trees (killing Dhenuka)

 

Who is blackish like a Tamala tree

 

Lord of the gopas and gopIs

 

The Yogi

 

Bright as millions of suns

 

Lord of Ila, the earth

 

The Supreme light  

 

King of the Yadu clan

 

The preeminent leader of the Yadus

 

Wearing a garland of forest flowers

 

Wearing yellow garments

 

Who stole the parijata flower

 

Who held up the Govardhana mountain

 

Protector of cows, Gopala

 

Protector of everything

 

Birthless

 

The unblemished Lord

 

Who incites the gopis desires

 

Lotus-eyed

 

Slayer of the demon Madhu

 

Lord of Mathura

 

The hero of Dvaraka

 

The strong Lord

 

Who loiters about the outskirts of VrRndavana

 

Who wears a Tulasi garland

 

Who appropriated the Syamantaka jewel

 

The selfsame Nara-Narayana

 

Who bears the sandal paste taken from Kubja

 

Magician, master of Maya

 

Supreme person

 

Who expertly fought the wrestlers Mustika & Canura

 

Enemy of material existence

 

Kamsa’s enemy

 

Mura’s enemy

 

Who dispensed the demon Naraka

 

The eternal brahmacari

 

Krsna, Who draws one away from attachment to vice

 

Who split the head of Sisupala

 

Who ended the dynasty of Duryodhana

 

Who benedicted Vidura and Akrura

 

Who displayed the universal form

 

Who speaks the truth

 

Whose determination is fact

 

Who is predisposed toward Satyabhama

 

The conqueror

 

Who appeared before Subhadra

 

Lord Visnu

 

Who gave liberation to Bhisma

 

Preceptor of the worlds

 

Lord of the universe (Jagannatha)

 

Expert in playing His flute

 

Who destroyed the demon Vrsabhasura

 

Who vanquished Banasura’s arms

 

Who installed King Yudhisthira

 

Whose crest is decorated with peacock feathers

 

Charioteer of Partha (Arjuna)

 

The Unmanifest

 

Great nectar-ocean of Gita

 

Whose beautiful lotus feet danced on the jeweled hoods of the Kaliya serpent.

 

Bound up at the waist

 

The enjoyer of (everyone else’s) sacrifices

 

Destroyer of the leading demons

 

  1. Lord Narayana, Visnu

 

The Supreme absolute Truth

 

Whose mount (Garuda) devours snakes

 

Who stole the gopis clothing while they played in the water

 

Whose poetic depictions are virtuous

 

Creator of holy places

 

The Vedas, and what is known by them

 

Repository of compassion

 

The self of all created beings

 

the form of everyone’s fate

 

Transcendental even to the transcendental

 

REMARKS/EXTRA INFORMATION:

No Extra Information available for this song!

 

UPDATED: January 29, 2017