Krsna Kirtana Songs est. 2001Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â www.kksongs.org
Home
⇒
Song Lyrics
⇒
O
Song Name: Om Sri Krsnaya Namah
Official Name: Sri Krsna Astottara Sata Nama
Author: Traditional
Book Name: None
Language:
Sanskrit
अ
LYRICS:
(1) oḿ śrī-kṛṣṇāya namaḥ
(2) oḿ kamala-nathāya namaḥ
(3) oḿ vāsudevāya namaḥ
(4) oḿ sanātanāya namaḥ
(5) oḿ vāsudevātmajāya namaḥ
(6) oḿ puṇyāya namaḥ
(7) oḿ līlā-manuṣa-vigrahāya namaḥ
(8) oḿ śrīvatsa-kaustubha-dharāya namaḥ
(9) oḿ yaśodā-vatsalāya namaḥ
(10) oḿ haraye namaḥ
(11) oḿ caturbhujatta-cakrasi-gada-śaṇkhaḿbujāyudhāya namaḥ
(12) oḿ devakī-nandanāya namaḥ
(13) oḿ śrīsāya namaḥ
(14) oḿ nanda-gopa-prīyātmajāya namaḥ
(15) oḿ yamunā-vega-saḿhārine namaḥ
(16) oḿ balabhadra-prīyanujāya namaḥ
(17) oḿ putanā-jīvita-harāya namaḥ
(18) oḿ śakatāsura-bhañjanāya namaḥ
(19) oḿ nanda-vraja-janānandine namaḥ
(20) oḿ sac-cid-ānanda-vigrahāya namaḥ
(21) oḿ navanita-viliptańgāya namaḥ
(22) oḿ navanita-naṭāya namaḥ
(23) oḿ anāghāya namaḥ
(24) oḿ navanita-navaharāya namaḥ
(25) oḿ mucukuṇḍa-prasādakāya namaḥ
(26) oḿ ṣoḍaśa-strī-sahasreśāya namaḥ
(27) oḿ tribhańgi-madhurakṛtaye namaḥ
(28) oḿ suka-vag-amrtabdhindave namaḥ
(29) oḿ govindāya namaḥ
(30) oḿ yogīnām pataye namaḥ
(31) oḿ vatsa-pālana-sańcarine namaḥ
(32) oḿ anantāya namaḥ
(33) oḿ dhenukāsura-mardanāya namaḥ
(34) oḿ tṛṇi-kṛta-tṛṇavartāya namaḥ
(35) oḿ yamalārjuna-bhajanāya namaḥ
(36) oḿ uttala-tala-bhetre namaḥ
(37) oḿ tamāla-śyamalākrtaye namaḥ
(38) oḿ gopa-gopīzvarāya namaḥ
(39) oḿ yogine namaḥ
(40) oḿ koṭi-sūrya-sama-prabhāya namaḥ
(41) oḿ ilāpataye namaḥ
(42) oḿ parasmai jyotise namaḥ
(43) oḿ yādavendrāya namaḥ
(44) oḿ yadu-dvahāya namaḥ
(45) oḿ vanamāline namaḥ
(46) oḿ pīta-vasase namaḥ
(47) oḿ parijātapahārakāya namaḥ
(48) oḿ govardhanacaloddhartre namaḥ
(49) oḿ gopalāya namaḥ
(50) oḿ sarva-pālakāya namaḥ
(51) oḿ ajāya namaḥ
(52) oḿ nirāńjanāya namaḥ
(53) oḿ kāma-janakāya namaḥ
(54) oḿ kañja-locanāya namaḥ
(55) oḿ madhughne namaḥ
(56) oḿ mathurā-nāthāya namaḥ
(57) oḿ dvarakā-nāyakāya namaḥ
(58) oḿ baline namaḥ
(59) oḿ vṛndāvanānta-sańcārine namaḥ
(60) oḿ tulasī-dama-bhūṣanāya namaḥ
(61) oḿ syāmantaka-maner hartre namaḥ
(62) oḿ nara-nārāyaṇātmakāya namaḥ
(63) oḿ kubjākṛṣtambara-dharāya namaḥ
(64) oḿ mayine namaḥ
(65) oḿ parama-puruṣāya namaḥ
(66) oḿ muṣṭikāsura-canura-malla-yuddha-viśāradāya namaḥ
(67) oḿ saḿsāra-vairine namaḥ
(68) oḿ kaḿsāraye namaḥ
(69) oḿ murāraye namaḥ
(70) oḿ narakantakāya namaḥ
(71) oḿ anādi-brahmacārine namaḥ
(72) oḿ kṛṣṇavyasana-karṣakāya namaḥ
(73) oḿ śiṣupāla-śīras-chetre namaḥ
(74) oḿ duryodhana-kulantakāya namaḥ
(75) oḿ vidurākrura-varadāya namaḥ
(76) oḿ viśvarūpa-pradarśakāya namaḥ
(77) oḿ satya-vāce namaḥ
(78) oḿ satya-sańkalpāya namaḥ
(79) oḿ satyabhāma-ratāya namaḥ
(80) oḿ jayine namaḥ
(81) oḿ subhadra-pūrvajāya namaḥ
(82) oḿ viṣṇave namaḥ
(83) oḿ bhīṣma-mukti-pradāyakāya namaḥ
(84) oḿ jagad-gurave namaḥ
(85) oḿ jagannāthāya namaḥ
(86) oḿ venu-naḍa-śaradāya namaḥ
(87) oḿ vṛṣabhāsura-vidhvamsine namaḥ
(88) oḿ banāsura-karantakāya namaḥ
(89) oḿ yudhisthira-pratiṣṭhatre namaḥ
(90) oḿ barhi-varhavatamsakāya namaḥ
(91) oḿ partha-sārathaye namaḥ
(92) oḿ avyaktāya namaḥ
(93) oḿ gītāmṛta-mahodadhaye namaḥ
(94) oḿ kāliya-phāni-manikya-rańjita-śrī-padambujāya namaḥ
(95) oḿ dāmodarāya namaḥ
(96) oḿ yajña-bhoktre namaḥ
(97) oḿ dānavendra-vināśakāya namaḥ
(98) oḿ nārāyaṇāya namaḥ
(99) oḿ para-brahmane namaḥ
(100) oḿ pannagāsana-vāhanāya namaḥ
(101) oḿ jala-krīḍasamasakta-gopī-vastrapaharakāya namaḥ
(102) oḿ puṇya-ślokāya namaḥ
(103) oḿ tīrtha-karāya namaḥ
(104) oḿ veda-vedyāya namaḥ
(105) oḿ dāya-nidhaye namaḥ
(106) oḿ sarva-bhūtātmakāya namaḥ
(107) oḿ sarva-graha-rūpine namaḥ
(108) oḿ parat-parāya namaḥ
TRANSLATION
- Om! Obeisance toÂ… the all-attractive Sri Krsna
- The Lord of Laksmi, Kamala
- The all-pervading Lord
- The eternal Lord
- The son of Vasudeva
- Who is consummate piety
- Who enacts pastimes of humanlike form
Bearer of Srivatsa and kaustubha
- The object of Yasoda’s maternal affections
Hari, Who takes away
- In Whose four hands are the wheel, club, conch, and lotus weapons
Delight/son of Devaki
- Lord of Sri (Laksmi)
Dear son of the cowherd Nanda
Who checked the flow of the Yamuna
Dear younger brother of Balabhadra
Who took the life of Putana
Who decimated the cart demon (Sakatasura)
Delighter of Nanda & the other people of Vraja
Whose body is being, cognizance, and bliss
Whose limbs are smeared with fresh butter
Who dances for butter
About Whom nothing is impure or repulsive
Whose first food was fresh butter
Who graced Mucukunda
Lord of 16,000 women
The sweet, threefold-bending form
The moon (produced out of) of the nectar-ocean of Sukadeva Gosvami’s words
Who pleases His cows, land & senses
Lord of the yogIs
Who goes about caring for calves
The unlimited
Who beat up the ass-demon Dhenukasura
Who made short work of the whirlwind Trnavarta
Who broke the two Arjuna trees
Who broke all the big, tala trees (killing Dhenuka)
Who is blackish like a Tamala tree
Lord of the gopas and gopIs
The Yogi
Bright as millions of suns
Lord of Ila, the earth
The Supreme light Â
King of the Yadu clan
The preeminent leader of the Yadus
Wearing a garland of forest flowers
Wearing yellow garments
Who stole the parijata flower
Who held up the Govardhana mountain
Protector of cows, Gopala
Protector of everything
Birthless
The unblemished Lord
Who incites the gopis desires
Lotus-eyed
Slayer of the demon Madhu
Lord of Mathura
The hero of Dvaraka
The strong Lord
Who loiters about the outskirts of VrRndavana
Who wears a Tulasi garland
Who appropriated the Syamantaka jewel
The selfsame Nara-Narayana
Who bears the sandal paste taken from Kubja
Magician, master of Maya
Supreme person
Who expertly fought the wrestlers Mustika & Canura
Enemy of material existence
Kamsa’s enemy
Mura’s enemy
Who dispensed the demon Naraka
The eternal brahmacari
Krsna, Who draws one away from attachment to vice
Who split the head of Sisupala
Who ended the dynasty of Duryodhana
Who benedicted Vidura and Akrura
Who displayed the universal form
Who speaks the truth
Whose determination is fact
Who is predisposed toward Satyabhama
The conqueror
Who appeared before Subhadra
Lord Visnu
Who gave liberation to Bhisma
Preceptor of the worlds
Lord of the universe (Jagannatha)
Expert in playing His flute
Who destroyed the demon Vrsabhasura
Who vanquished Banasura’s arms
Who installed King Yudhisthira
Whose crest is decorated with peacock feathers
Charioteer of Partha (Arjuna)
The Unmanifest
Great nectar-ocean of Gita
Whose beautiful lotus feet danced on the jeweled hoods of the Kaliya serpent.
Bound up at the waist
The enjoyer of (everyone else’s) sacrifices
Destroyer of the leading demons
- Lord Narayana, Visnu
The Supreme absolute Truth
Whose mount (Garuda) devours snakes
Who stole the gopis clothing while they played in the water
Whose poetic depictions are virtuous
Creator of holy places
The Vedas, and what is known by them
Repository of compassion
The self of all created beings
the form of everyone’s fate
Transcendental even to the transcendental
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: January 29, 2017