Krsna Kirtana Songs est. 2001 Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â www.kksongs.org
Home
Ã
Song Lyrics
Ã
N
Song Name: Namas Tasmai Bhagavate Caitanyaya
Official Name: Sri Krsna caitanya Candrasya Sahasra Nama Stotram
Author: Kavi Karpura
Book Name: None
Language: Sanskrit
LYRICS:
(1)
namas tasmai bhagavate
caitanyāya mahātmane
kali-kalmaśa-nāśāya
bhavābdhi tāraṇaya ca
(2)
brahmaṇā hari-dāsana
śri-rūpāya prakāśitam
tat sarvaḿ kathayiśami
savadhānaḿ niśāmaya
(3)
śrutvaivaḿ vaiṣṇavāh sarve
prahṛṣṭāh prema-vihvalāḥ
sādaram paripapracchuh
prema-gadgadayā girā
(4)
vaiṣṇavānāḿ hi kṛpayā
smṛtva vākyaḿ pitus tadā
saṇointya bhagavad-rūpaḿ
nāmāni kathayami vai
(5A)
oḿ asya śrī-kṛṣṇa-caitanya
sahasra-nāma-stotrasya
nārāyaṇaḥ ṛṣir anuṣṭup chandaḥ
śrīmad-bhagavad-bhaktir devatā
śrī-rādhā-kṛṣṇa-pritaye
śrī-kṛṣṇa-caitanya-
nāma-sahasra-pāthe viniyogaḥ
oḿ namaḥ prema-samuccayāya
gopījana-vallabhāya mahātmane
(5B)
oḿ viśvambaraḥ sadānando
viśva-jid viśva-bhāvanah
mahānubhāvo viśvātmā
gaurāńgo gaura-bhāvanaḥ
(6)
hema-prabho dīrgha-bāhur
dīrgha-grīvaḥ śucir vasuḥ
caitanyaś cetanaś cetaś
citta-rūpi prabhuḥ svayam
(7)
rādhāngi rādhikā-bhāvo
rādhānveśi priyaḿvadaḥ
nīti-jñaḥ sarva-dharma-jño
bhaktimān puruṣottamah
(8)
anubhāvī mahā-dhairyaḥ
śāstra-jño nitya-nūtanaḥ
prabhāvi bhagavān kṛṣṇaś
caitanyo rasa-vigrahaḥ
(9)
anādi-nidhano dhātā
dharanī-mandanaḥ śucih
varāngaś cañcalo dakṣaḥ
pratāpī sādhu-sańgataḥ
(10)
unmādī unmado vīro
dhīra-grānī rasa-priyaḥ
raktāmbaro daṇḍa-dharaḥ
sannyāsī yati-bhūṣaṇaḥ
(11)
daṇḍī chatrī cakra-pāniḥ
kṛpāluh sarva-darśanaḥ
nirāyudha sarva-śāstā
kali-dosa-pranāśanaḥ
(12)
guru-varyaḥ kṛpā-sindhur
vikramī ca janārdanaḥ
mleccha-grāhi kunīti-ghno
duṣṭa-hārī kṛpākulaḥ
(13)
brahmacārī yati-varo
brahmaṇyo brāhmaṇaḥ sudhīh
dvija-rājas cakravartī
kaviḥ kṛpaṇa-vatsalaḥ
(14)
nirīhah pāvako ‘rtha-jño
nirdhūmaḥ pāvakopamaḥ
nāra-vandyo harākāro
bhaviṣṇur nara-nāyakaḥ
(15)
dāna-vīro yuddha-vīro
dayā-vīro vṛkodaraḥ
jñāna-vīro mahā-vīraḥ
śānti-vīraḥ pratāpanaḥ
(16)
śrī-jiṣṇur bhramiko jiṣṇuḥ
sahiṣṇuś cāru-darśanaḥ
naro varīyān durdarśo
navadvīpa-sudhākaraḥ
(17)
candra-hāsyaś candra-nakho
balimad udaro balī
sūryah-prabhaḥ sūryakāḿśuḥ
sūryāngo maṇi-bhūṣaṇaḥ
(18)
kambhu-kaṇṭhaḥ kapola-śrīr
nimna-nābhiḥ sulocanaḥ
jaganātha-suto vipro
ratnāńgo ratna-bhūṣaṇaḥ
(19)
tīrthārthī tīrtha-das tīrthas
tīrthāngas tīrtha-sādhakah
tīrthāspadas tīrtha-vāsas
tīrtha-sevī nirāśrayaḥ
(20)
tīrthālādī tīrtha-prado
brāhmako brahmaṇo bhramī
śrīvāsa-paṇḍitānando
rāmānanda-priyańkaraḥ
(21)
gadādhara-priyo dāsa-
vikramī śańkara-priyaḥ
yogī yoga-prado yogo
yoga-kārī tri-yoga-kṛt
(22)
sarvaḥ sarva-svado bhūmā
sarvāngaḥ sarva-sambhavaḥ
vānir bānāyudho vādī
vācaspatir ayoni-jaḥ
(23)
buddhih satyaḿ balaḿ tejo
dhṛtimān jańgamakṛtih
murārir varddhano dhātā
nṛharih māna-varddhanaḥ
(24)
niskarmā karma-do nāthaḥ
karma-jñah karma-nāśakaḥ
anarghaḥ kārakaḥ karma-
kriyārhaḥ karma-bādhakaḥ
(25)
nirguno gunavān īṣo
vidhātā sāma-go ‘jitah
jita-śvāso jita-prāno
jitānańgo jitendriyaḥ
(26)
kṛṣṇa-bhāvī kṛṣṇa-nāmi
kṛṣṇātmā kṛṣṇa-nāyakaḥ
advaito dvaita-sāhityo
dvi-bhāvah pālako vaśi
(27)
śrīvāsaḥ śrīdharāhavyo
hala-nāyaka-sāra-vit
viśvarūpānujaścandro
varīyān mādhavo ‘cyutah
(28)
rūpāsaktaḥ sadācāro
guṇa-jño bahu-bhāvakaḥ
guṇa-hīno guṇātīto
guṇa-grāhī guṇārṇavaḥ
(29)
brahmānando nityānandah
premanando ’ti-nandakaḥ
nindya-hāri nindya-varjī
nindya-ghnaḥ paritośakaḥ
(30)
yajña-bāhur vinītātmā
nāma-yajña-pracārakaḥ
kali-varyaḥ sucināḿśuḥ
paryāḿsuḥ pāvakopamaḥ
(31)
hiraṇya-garbhaḥ sūksmātmā
vairājyo virajā-patiḥ
vilāsi prabhāvi svāmśi
parāvasthaḥ siromanih
(32)
māyā-ghno māyiko māyi
māyāvādi vicakṣaṇaḥ
kṛṣṇācchādī kṛṣṇa-jalpī
visaya-ghno nīrākṛtiḥ
(33)
sańkalpa-śūnyo māyīśo
māyādveśī vraja-priyaḥ
vrajādhīśo vraja-patir
gopa-gokula-nandanaḥ
(34)
vraja-vāsī vraja-bhāvo
vraja-nāyaka-sattamaḥ
gupta-priyo gupta-bhāvo
vāñcitaḥ satkulāśrayaḥ
(35)
rāgānugo rāga-sindhū
rāgātmā rāga-varddhanaḥ
rāgodgataḥ prema-sāksī
bhaṭṭa-nāthaḥ sanātanaḥ
(36)
gopāla-bhaṭṭa-gaḥ prīto
lokanātha-priyaḥ paṭuh
dvi-bhujaḥ ṣad-bhujo rūpi
rāja-darpa-vināśanaḥ
(37)
kāśi-miśra-priyo vandyo
vandanīyaḥ śaci-prasūḥ
miśra-purandarādhiso
raghunatha-priyo rayaḥ
(38)
sārvabhauma-darpa-hāri
amoghārir vasu-priyaḥ
sahajah sahajādhīśaha
śaśvataḥ praṇayāturaḥ
(39)
kila-kiñcid-abhāvārttah
pāṇdu-gaṇḍaḥ śucāturaḥ
pralāpi bahu-vāk śuddhaḥ
ṛjur vakra-gatiḥ śīvah
(40)
ghattāyito ‘ravindākṣaḥ
prema-vaicittya-lakṣakaḥ
priyābhimānī caturaḥ
priyāvartī priyonmukhaḥ
(41)
lomāñcitaḥ kampa-dharaḥ
aśru-mukho viśoka-hā
hāsya-priyo hāsya-kāri
hāsya-yug hāsya-nāgarah
(42)
hāsya-grāmi hāsya-karas
tri-bhańgī nartanākulaḥ
ūrdhva-lomā ūrdhva-hasta
ūrdhva-rāvi vikāravān
(43)
bhavollāsi dhīra-śānto
dhīrańgo dhīra-nāyakaḥ
devāspado deva-dhāmā
deva-devo manobhavaḥ
(44)
hemadrir hema-lāvaṇyaḥ
sumerur brahma-sādanaḥ
airāvata-svarṇa-kāntiḥ
śara-ghno vāñchita-pradaḥ
(45)
karobhorūh sudīrghākṣaḥ
kampa-bhrū-cakṣu-nāsikaḥ
nāma-granthī nāma-sańkhyā
bhāva-baddhas tṛṣā-haraḥ
(46)
pāpākarśī pāpa-hārī
pāpa-ghnaḥ pāpa-ṣodhakaḥ
darpa-hā dhana-do ‘ri-ghno
māna-hā ripu-hā madhuḥ
(47)
rūpa-hā veśa-hā divyo
dīna-bandhuḥ kṛpāmayaḥ
sudhaksaraḥ sudhāsvādī
sudhāmā kamanīyakaḥ
(48)
nirmukto mukti-do mukto
muktākhyo mukti-bādhakaḥ
nihśańko nirahańkāro
nirvairo vipadāpahaḥ
(49)
vidagdho nava-lāvanyo
navadvīpa-dvija prabhuḥ
nirańkuśo deva-vandyaḥ
surācāryaḥ surāri-hā
(50)
sura-varyo nindya-hārī
vāda-ghnaḥ paritośakaḥ
suprakāśo bṛhad-bāhur
mitra-jñah kavi-bhūṣaṇaḥ
(51)
vara-prado varapańgo
vara-yug vara-nayakaḥ
puṣpa-hāsa padma-gandhiḥ
padma-rāgah prajāgaraḥ
(52)
ūrdhva-gaḥ satpathācārī
prāna-da ūrdhva-gāyakaḥ
jana-priyo janāhlādo
janākaṛṣi jana-spṛhaḥ
(53)
ajanmā janma-nilayo
janānado janārdra-dhiḥ
jagan-nātho jagad-bandhur
jagad-devo jagat-patiḥ
(54)
janakāri janāmodo
janakānanda-sāgrahaḥ
kali-priyah kali-ślāghyaḥ
kali-māna-vivardhanaḥ
(55)
kali-varyah sadānandah
kali-kṛt kali-dhanyamān
varddhāmanah śruti-dharaḥ
varddhano vṛddhi-dāyakaḥ
(56)
sampadaḥ śāraṇo dakṣo
ghṛṇāngī kali-rakṣakaḥ
kali-dhanyaḥ samaya-jñah
kali-puṇya-prakāśakaḥ
(57)
niścinto dhīra-lalito
dhīra-vāk preyasī-priyaḥ
vāmāsparśī vāma-bhāvo
vāma-rūpo manoharaḥ
(58)
atīndriyaḥ surādyakṣo
lokādhyakṣaḥ kṛtakṛtaḥ
yugādi-kṛd yuga-karo
yuga-jño yuga-nāyakaḥ
(59)
yugāvarto yugāsīmaḥ
kālavān kāla-śakti-dhṛk
praṇayaḥ śāśvato hṛṣṭo
viśva-jid buddhi-mohanaḥ
(60)
sandhyātā dhyāna-kṛd dhyāni
dhyāna-mańgala-sandhimān
visrutātmā hṛdi sthira-
grāmaniya-praghrāhakaḥ
(61)
svara-mūrcchi svarālāpī
svara-mūrti-vibhūṣaṇaḥ
gāna-grāhi gāna-lubdho
gāyako gāna-varddhanaḥ
(62)
gāna-mānyo hy aprameyaḥ
satkartā viśva-dhṛk sahaḥ
kṣīrabdhi-kamathākārah
prema-garbha-jhaśākṛtiḥ
(63)
bībhatsur bhāva-hṛdayaḥ
adṛṣyo barhi-darśakaḥ
jñāna-ruddho dhīra-buddhir
akhilātma-priyaḥ sudhiḥ
(64)
ameyaḥ sarva-vid bhānur
babhrūr bahu-śiro ruciḥ
uru-śravāh mahā-dīrgho
vṛṣa-karmā vṛṣākṛtiḥ
(65)
śruti-smṛti-dharo vedaḥ
śruti-jñaḥ śruti-bādhakaḥ
hṛdi spṛṣa āsa ātmā
śruti-sāro vicakṣaṇaḥ
(66)
kalāpī niranugrāhī
vaidya-vidyā-pracārakaḥ
mīmāḿsakārir vedāńga
vedārtha-prabhavo gatiḥ
(67)
parāvara-jño duṣpāro
virahāńgī satāḿ gatiḥ
asańkhyeyo ‘prameyātmā
siddhi-daḥ siddhi-sādhanaḥ
(68)
dharmo-setur dharma-paro
dharmātmā dharma-bhāvanaḥ
udīrṇa-saḿśaya-cchinno
vibhūtih śāśvataḥ sthiraḥ
(69)
śuddhātmā śobhanotkaṇṭho
’nirdeśyaḥ sādhana-priyaḥ
grantha-priyo granthamayah
śastra-yonir mahāsayaḥ
(70)
avarṇo varṇa-nilayo
nāśramī catur-āśramaḥ
avipra vipra-kṛt stutyo
rājanyo rājya-nāṣakaḥ
(71)
avaśyo vaśyatādhīnaḥ
śrī-bhakti-vyavasayakaḥ
manojavaḥ purayitā
bhakti-kirtir anāmayaḥ
(72)
nidhi-varjī bhakti-nidhir
durlabho durga-bhāva-kṛt
karta nīh kīrtir atulaḥ
amṛto muraja-priyaḥ
(73)
śṛńgaraḥ pañcamo bhāvo
bhāvo-yonir anantaraḥ
bhakti-jit prema-bhoji ca
nava-bhakti-pracārakaḥ
(74)
tri-gartas tri-gunāmodas
tri-vāñchi prīti-varddhanaḥ
niyantā śrama-go ’tītaḥ
poṣaṇo vigata-jivaraḥ
(75)
prema-jivaro vimānārhaḥ
artha-hā svapna-nāśanaḥ
uttārano nāma-puṇyaḥ
pāpa-puṇya-vivarjitaḥ
(76)
aparādha-haraḥ pālyah
svasti-dah svasti-bhūṣaṇaḥ
pūtātmā pūta-gaḥ pūtaḥ
pūta-bhāvo mahā-svanaḥ
(77)
kṣetra-jñah kṣetra-vijāyī
kṣetra-vāso jagat-prasūḥ
bhaya-hā bhaya-do bhāsvān
gauṇa-bhāva-samanvitaḥ
(78)
maṇḍito maṇḍala-karo
vaijayantī-pavitrakaḥ
citrangaś citritaś citro
bhakta-citta-prakāśakaḥ
(79)
buddhi-go buddhi-do buddhir
buddhi-dhṛg buddhi-varddhanaḥ
premadri-dhṛk prema-vaho
rati-voḍha rati-spṛsaḥ
(80)
prema-cakṣuḥ prema-ganhaḥ
prema-hṛt prema-pūrakaḥ
gambhīra-go bahir vāso
bhāvānuṣṭḥita-go patiḥ
(81)
naika-rūpo naika-bhāvo
naikātmā naika-rūpa-dhṛk
ślatha-sandhiḥ kṣīṇa-dharmas
tyakta-pāpa uru-śravāḥ
(82)
uru-gāya uru-grīva
uru-bhāva uru-kramaḥ
nirdhūto nirmalo bhāvo
niriho niranugrahaḥ
(83)
nirdhūmo ‘gniḥ supratāpas
tīvra-tāpo hutāśanah
eko mahad-bhūta-vyāpī
pṛthag-bhūtaḥ anekasaḥ
(84)
nirṇayī niranujñāto
duṣṭa-grāma-nivartakaḥ
vipra-bandhuḥ priyo rucyo
rocakāńgo narādhipaḥ
(85)
lokādhyakṣaḥ suvarṇābhaḥ
kanakābjah śikhāmaṇiḥ
hema-kumbho dharmo-setur
loka-nātho jagad-guruḥ
(86)
lohitākso nāma-karmā
bhāva-stho hṛd-guhāsayaḥ
rasa-prāno rati-jyeṣṭho
rasābdhi-ratir ākulaḥ
(87)
bhāva-sindhur bhakti-megho
rasa-varsī janākulaḥ
pītābjo nīla-pītābho
rati-bhoktā rasāyanaḥ
(88)
avyaktaḥ svarṇa-rājīvo
vivarṇī sādhu-darsanaḥ
amṛtyuḥ mṛtyu-do ‘ruddhaḥ
saṇdhātā mṛtyu-vañcakaḥ
(89)
premonmattaḥ kīrtanarttaḥ
sańkīrtana-pitā surah
bhakti-grāmaḥ susiddārthaḥ
siddhi-daḥ siddhi-sādanaḥ
(90)
premodaraḥ prema-vāhū
loka-bharta diśāmpatiḥ
antaḥ kṛṣṇo bahir gauro
darśako rati-vistaraḥ
(91)
sańkalpa-siddho vāñchātmā
atula sac-charīra-bhṛt
ṛḍdhārthaḥ karuṇāpāngo
nada-kṛd bhakta-vatsalaḥ
(92)
amatsaraḥ parānandah
kaupīnī bhakti-poṣakaḥ
akaitavo nāma-māli
vegavān pūrṇa-lakṣaṇaḥ
(93)
mitāśano vivartākso
vyavasāyā vyavasthitah
rati-sthāno rati-vanaḥ
paścāt tuṣṭaḥ śamākulaḥ
(94)
kṣobhaṇo virabho mārgo
mārga dhṛg vartma-darśakaḥ
nicāsrami nica mānī
vistāro bījam avyayaḥ
(95)
mohā-kāyaḥ sūkṣma-gatir
mahejyaḥ sattra-varddhanaḥ
sumukhaḥ svāpano ’nādih
sukṛt pāpa-vidāraṇaḥ
(96)
śrīnivāso gabhīrātmā
śrīngāra-kanakādṛtaḥ
gabhiro gahano vedhā
sāngopāngo vṛṣa-priyaḥ
(97)
udīrna-rāgo vaicitrī
śrikarah stavanārhakaḥ
aśru-cakṣur jalābyańga
pūrito rati-pūrakaḥ
(98)
stotrāyaṇaḥ stavādhyakṣaḥ
stavaniyaḥ stavākulaḥ
ūrdva-retāh sannivāsaḥ
prema-mūrtiḥ śatanalaḥ
(99)
bhakta-bandhur loka-bandhuḥ
prema-bandhuḥ ṣatākulaḥ
satya-medhā śruti-dharaḥ
sarva-śastra-bhṛtāḿvaraḥ
(100)
bhakti-dvāro bhakti-gṛhaḥ
premāgāro nirodha-hā
udghūrṇo ghūrṇita-manā
āghūrnita-kalevaraḥ
 (101)
bhāva-bhrānti-ja-sandehaḥ
prema-rāśiḥ śucāpahaḥ
kṛpācāryaḥ prema-sańgo
vayunaḥ sthira-yauvanaḥ
(102)
sindhu-gah prema-sańgāhaḥ
prema-vaśyo viciksaṇaḥ
padma-kiñjalka-sańkāsaḥ
premādāro niyāmakaḥ
(103)
virakto vigatārātir
nāpekṣo nāradadṛtaḥ
nata-stho daksinah ksāmah
śaṭha-jīva-pratārakaḥ
(104)
nāma-pravartako ’nartho
dharmo-gurv-ādi-puruṣah
nyag-rodho janako jāto
vainatyo bhakti-pāda-pah
(105)
ātma-mohah prema-līdhaḥ
ātma-bhāvānugo virāt
mādhurya-vit svātma-rato
gaurakhyo vipra-rūpa-dhṛk
(106)
rādhā rūpī mahā-bhāvī
rādhyo rādhana-tatparaḥ
gopīnathatmako ‘dṛṣyah
svādhikāra-prasādhakaḥ
(107)
nityāspado nitya rūpi
nitya-bhāva-prakāśakaḥ
sustha-bhāvaś capala-dhiḥ
svaccha-go bhakti-poṣakaḥ
(108)
sarvatra-gas tīrtha-bhūto
hṛdi-sthaḥ kamalāsanaḥ
sarva-bhāvānugādhīśah
sarva-mańgala-kārakaḥ
(109)
ity etat kathitaḿ nityaḿ
sāhasraḿ nāma-sundaram
goloka-vāsino viṣṇor
gaura-rūpasya śārnginaḥ
(110)
idaḿ gaura-sahasrākhyam
āmaya-ghnaḿ śucāpaham
prema-bhakti-pradaḿ nṛṇām
govindākarṣakaḿ param
(111)
prātaḥ-kāle ca madhyāhne
sandhyāyāḿ madhya-rātrike
yah paṭhet prayato bhaktyā
caitanye labhate ratim
(112)
nāmātmako gaura-devo
yasya cetasi vartate
sa sarvaḿ viśayaḿ tyaktvā
bhāvānando bhaved dhruvam
(113)
yasmai kasmai na datavyam
dāne tu bhakti-hā bhavet
TRANSLATION
No Translation available for this song!
REMARKS/EXTRA INFORMATION:
No Extra Information available for this song!
UPDATED: June 13, 2010