Skip to main content

Namas Tasmai Bhagavate Caitanyaya

·1292 words·7 mins
kksongs
Author
kksongs
Un-official KKsongs

Krsna Kirtana Songs est. 2001                                                                                                                                                       www.kksongs.org

Home

à

Song Lyrics

à

N

Song Name: Namas Tasmai Bhagavate Caitanyaya

Official Name: Sri Krsna caitanya Candrasya Sahasra Nama Stotram

Author: Kavi Karpura

Book Name: None

Language: Sanskrit

 

LYRICS:

(1)

namas tasmai bhagavate

caitanyāya mahātmane

kali-kalmaśa-nāśāya

bhavābdhi tāraṇaya ca

 

(2)

brahmaṇā hari-dāsana

śri-rūpāya prakāśitam

tat sarvaḿ kathayiśami

savadhānaḿ niśāmaya

 

(3)

śrutvaivaḿ vaiṣṇavāh sarve

prahṛṣṭāh prema-vihvalāḥ

sādaram paripapracchuh

prema-gadgadayā girā

 

(4)

vaiṣṇavānāḿ hi kṛpayā

smṛtva vākyaḿ pitus tadā

saṇointya bhagavad-rūpaḿ

nāmāni kathayami vai

 

(5A)

oḿ asya śrī-kṛṣṇa-caitanya

sahasra-nāma-stotrasya

nārāyaṇaḥ ṛṣir anuṣṭup chandaḥ

śrīmad-bhagavad-bhaktir devatā

śrī-rādhā-kṛṣṇa-pritaye

śrī-kṛṣṇa-caitanya-

nāma-sahasra-pāthe viniyogaḥ

oḿ namaḥ prema-samuccayāya

gopījana-vallabhāya mahātmane

 

(5B)

oḿ viśvambaraḥ sadānando

viśva-jid viśva-bhāvanah

mahānubhāvo viśvātmā

gaurāńgo gaura-bhāvanaḥ

 

(6)

hema-prabho dīrgha-bāhur

dīrgha-grīvaḥ śucir vasuḥ

caitanyaś cetanaś cetaś

citta-rūpi prabhuḥ svayam

 

(7)

rādhāngi rādhikā-bhāvo

rādhānveśi priyaḿvadaḥ

nīti-jñaḥ sarva-dharma-jño

bhaktimān puruṣottamah

 

(8)

anubhāvī mahā-dhairyaḥ

śāstra-jño nitya-nūtanaḥ

prabhāvi bhagavān kṛṣṇaś

caitanyo rasa-vigrahaḥ

 

(9)

 

anādi-nidhano dhātā

dharanī-mandanaḥ śucih

varāngaś cañcalo dakṣaḥ

pratāpī sādhu-sańgataḥ

 

(10)

unmādī unmado vīro

dhīra-grānī rasa-priyaḥ

raktāmbaro daṇḍa-dharaḥ

sannyāsī yati-bhūṣaṇaḥ

 

(11)

daṇḍī chatrī cakra-pāniḥ

kṛpāluh sarva-darśanaḥ

nirāyudha sarva-śāstā

kali-dosa-pranāśanaḥ

 

(12)

guru-varyaḥ kṛpā-sindhur

vikramī ca janārdanaḥ

mleccha-grāhi kunīti-ghno

duṣṭa-hārī kṛpākulaḥ

 

(13)

brahmacārī yati-varo

brahmaṇyo brāhmaṇaḥ sudhīh

dvija-rājas cakravartī

kaviḥ kṛpaṇa-vatsalaḥ

 

(14)

nirīhah pāvako ‘rtha-jño

nirdhūmaḥ pāvakopamaḥ

nāra-vandyo harākāro

bhaviṣṇur nara-nāyakaḥ

 

(15)

dāna-vīro yuddha-vīro

dayā-vīro vṛkodaraḥ

jñāna-vīro mahā-vīraḥ

śānti-vīraḥ pratāpanaḥ

 

(16)

śrī-jiṣṇur bhramiko jiṣṇuḥ

sahiṣṇuś cāru-darśanaḥ

naro varīyān durdarśo

navadvīpa-sudhākaraḥ

 

(17)

candra-hāsyaś candra-nakho

balimad udaro balī

sūryah-prabhaḥ sūryakāḿśuḥ

sūryāngo maṇi-bhūṣaṇaḥ

 

(18)

kambhu-kaṇṭhaḥ kapola-śrīr

nimna-nābhiḥ sulocanaḥ

jaganātha-suto vipro

ratnāńgo ratna-bhūṣaṇaḥ

 

(19)

tīrthārthī tīrtha-das tīrthas

tīrthāngas tīrtha-sādhakah

tīrthāspadas tīrtha-vāsas

tīrtha-sevī nirāśrayaḥ

 

(20)

tīrthālādī tīrtha-prado

brāhmako brahmaṇo bhramī

śrīvāsa-paṇḍitānando

rāmānanda-priyańkaraḥ

 

(21)

gadādhara-priyo dāsa-

vikramī śańkara-priyaḥ

yogī yoga-prado yogo

yoga-kārī tri-yoga-kṛt

 

(22)

sarvaḥ sarva-svado bhūmā

sarvāngaḥ sarva-sambhavaḥ

vānir bānāyudho vādī

vācaspatir ayoni-jaḥ

 

(23)

buddhih satyaḿ balaḿ tejo

dhṛtimān jańgamakṛtih

murārir varddhano dhātā

nṛharih māna-varddhanaḥ

 

(24)

niskarmā karma-do nāthaḥ

karma-jñah karma-nāśakaḥ

anarghaḥ kārakaḥ karma-

kriyārhaḥ karma-bādhakaḥ

 

(25)

nirguno gunavān īṣo

vidhātā sāma-go ‘jitah

jita-śvāso jita-prāno

jitānańgo jitendriyaḥ

 

(26)

kṛṣṇa-bhāvī kṛṣṇa-nāmi

kṛṣṇātmā kṛṣṇa-nāyakaḥ

advaito dvaita-sāhityo

dvi-bhāvah pālako vaśi

 

(27)

śrīvāsaḥ śrīdharāhavyo

hala-nāyaka-sāra-vit

viśvarūpānujaścandro

varīyān mādhavo ‘cyutah

 

(28)

rūpāsaktaḥ sadācāro

guṇa-jño bahu-bhāvakaḥ

guṇa-hīno guṇātīto

guṇa-grāhī guṇārṇavaḥ

 

(29)

brahmānando nityānandah

premanando ’ti-nandakaḥ

nindya-hāri nindya-varjī

nindya-ghnaḥ paritośakaḥ

 

(30)

yajña-bāhur vinītātmā

nāma-yajña-pracārakaḥ

kali-varyaḥ sucināḿśuḥ

paryāḿsuḥ pāvakopamaḥ

 

(31)

hiraṇya-garbhaḥ sūksmātmā

vairājyo virajā-patiḥ

vilāsi prabhāvi svāmśi

parāvasthaḥ siromanih

 

(32)

māyā-ghno māyiko māyi

māyāvādi vicakṣaṇaḥ

kṛṣṇācchādī kṛṣṇa-jalpī

visaya-ghno nīrākṛtiḥ

 

(33)

sańkalpa-śūnyo māyīśo

māyādveśī vraja-priyaḥ

vrajādhīśo vraja-patir

gopa-gokula-nandanaḥ

 

(34)

vraja-vāsī vraja-bhāvo

vraja-nāyaka-sattamaḥ

gupta-priyo gupta-bhāvo

vāñcitaḥ satkulāśrayaḥ

 

(35)

rāgānugo rāga-sindhū

rāgātmā rāga-varddhanaḥ

rāgodgataḥ prema-sāksī

bhaṭṭa-nāthaḥ sanātanaḥ

 

(36)

gopāla-bhaṭṭa-gaḥ prīto

lokanātha-priyaḥ paṭuh

dvi-bhujaḥ ṣad-bhujo rūpi

rāja-darpa-vināśanaḥ

 

(37)

kāśi-miśra-priyo vandyo

vandanīyaḥ śaci-prasūḥ

miśra-purandarādhiso

raghunatha-priyo rayaḥ

 

(38)

sārvabhauma-darpa-hāri

amoghārir vasu-priyaḥ

sahajah sahajādhīśaha

śaśvataḥ praṇayāturaḥ

 

(39)

kila-kiñcid-abhāvārttah

pāṇdu-gaṇḍaḥ śucāturaḥ

pralāpi bahu-vāk śuddhaḥ

ṛjur vakra-gatiḥ śīvah

 

(40)

ghattāyito ‘ravindākṣaḥ

prema-vaicittya-lakṣakaḥ

priyābhimānī caturaḥ

priyāvartī priyonmukhaḥ

 

(41)

lomāñcitaḥ kampa-dharaḥ

aśru-mukho viśoka-hā

hāsya-priyo hāsya-kāri

hāsya-yug hāsya-nāgarah

 

(42)

hāsya-grāmi hāsya-karas

tri-bhańgī nartanākulaḥ

ūrdhva-lomā ūrdhva-hasta

ūrdhva-rāvi vikāravān

 

(43)

bhavollāsi dhīra-śānto

dhīrańgo dhīra-nāyakaḥ

devāspado deva-dhāmā

deva-devo manobhavaḥ

 

(44)

hemadrir hema-lāvaṇyaḥ

sumerur brahma-sādanaḥ

airāvata-svarṇa-kāntiḥ

śara-ghno vāñchita-pradaḥ

 

(45)

karobhorūh sudīrghākṣaḥ

kampa-bhrū-cakṣu-nāsikaḥ

nāma-granthī nāma-sańkhyā

bhāva-baddhas tṛṣā-haraḥ

 

(46)

pāpākarśī pāpa-hārī

pāpa-ghnaḥ pāpa-ṣodhakaḥ

darpa-hā dhana-do ‘ri-ghno

māna-hā ripu-hā madhuḥ

 

(47)

rūpa-hā veśa-hā divyo

dīna-bandhuḥ kṛpāmayaḥ

sudhaksaraḥ sudhāsvādī

sudhāmā kamanīyakaḥ

 

(48)

nirmukto mukti-do mukto

muktākhyo mukti-bādhakaḥ

nihśańko nirahańkāro

nirvairo vipadāpahaḥ

 

(49)

vidagdho nava-lāvanyo

navadvīpa-dvija prabhuḥ

nirańkuśo deva-vandyaḥ

surācāryaḥ surāri-hā

 

(50)

sura-varyo nindya-hārī

vāda-ghnaḥ paritośakaḥ

suprakāśo bṛhad-bāhur

mitra-jñah kavi-bhūṣaṇaḥ

 

(51)

vara-prado varapańgo

vara-yug vara-nayakaḥ

puṣpa-hāsa padma-gandhiḥ

padma-rāgah prajāgaraḥ

 

(52)

ūrdhva-gaḥ satpathācārī

prāna-da ūrdhva-gāyakaḥ

jana-priyo janāhlādo

janākaṛṣi jana-spṛhaḥ

 

(53)

ajanmā janma-nilayo

janānado janārdra-dhiḥ

jagan-nātho jagad-bandhur

jagad-devo jagat-patiḥ

 

(54)

janakāri janāmodo

janakānanda-sāgrahaḥ

kali-priyah kali-ślāghyaḥ

kali-māna-vivardhanaḥ

 

(55)

kali-varyah sadānandah

kali-kṛt kali-dhanyamān

varddhāmanah śruti-dharaḥ

varddhano vṛddhi-dāyakaḥ

 

(56)

sampadaḥ śāraṇo dakṣo

ghṛṇāngī kali-rakṣakaḥ

kali-dhanyaḥ samaya-jñah

kali-puṇya-prakāśakaḥ

 

(57)

niścinto dhīra-lalito

dhīra-vāk preyasī-priyaḥ

vāmāsparśī vāma-bhāvo

vāma-rūpo manoharaḥ

 

(58)

atīndriyaḥ surādyakṣo

lokādhyakṣaḥ kṛtakṛtaḥ

yugādi-kṛd yuga-karo

yuga-jño yuga-nāyakaḥ

 

(59)

yugāvarto yugāsīmaḥ

kālavān kāla-śakti-dhṛk

praṇayaḥ śāśvato hṛṣṭo

viśva-jid buddhi-mohanaḥ

 

(60)

sandhyātā dhyāna-kṛd dhyāni

dhyāna-mańgala-sandhimān

visrutātmā hṛdi sthira-

grāmaniya-praghrāhakaḥ

 

(61)

svara-mūrcchi svarālāpī

svara-mūrti-vibhūṣaṇaḥ

gāna-grāhi gāna-lubdho

gāyako gāna-varddhanaḥ

 

(62)

gāna-mānyo hy aprameyaḥ

satkartā viśva-dhṛk sahaḥ

kṣīrabdhi-kamathākārah

prema-garbha-jhaśākṛtiḥ

 

(63)

bībhatsur bhāva-hṛdayaḥ

adṛṣyo barhi-darśakaḥ

jñāna-ruddho dhīra-buddhir

akhilātma-priyaḥ sudhiḥ

 

(64)

ameyaḥ sarva-vid bhānur

babhrūr bahu-śiro ruciḥ

uru-śravāh mahā-dīrgho

vṛṣa-karmā vṛṣākṛtiḥ

 

(65)

śruti-smṛti-dharo vedaḥ

śruti-jñaḥ śruti-bādhakaḥ

hṛdi spṛṣa āsa ātmā

śruti-sāro vicakṣaṇaḥ

 

(66)

kalāpī niranugrāhī

vaidya-vidyā-pracārakaḥ

mīmāḿsakārir vedāńga

vedārtha-prabhavo gatiḥ

 

(67)

parāvara-jño duṣpāro

virahāńgī satāḿ gatiḥ

asańkhyeyo ‘prameyātmā

siddhi-daḥ siddhi-sādhanaḥ

 

(68)

dharmo-setur dharma-paro

dharmātmā dharma-bhāvanaḥ

udīrṇa-saḿśaya-cchinno

vibhūtih śāśvataḥ sthiraḥ

 

(69)

śuddhātmā śobhanotkaṇṭho

’nirdeśyaḥ sādhana-priyaḥ

grantha-priyo granthamayah

śastra-yonir mahāsayaḥ

 

(70)

avarṇo varṇa-nilayo

nāśramī catur-āśramaḥ

avipra vipra-kṛt stutyo

rājanyo rājya-nāṣakaḥ

 

(71)

avaśyo vaśyatādhīnaḥ

śrī-bhakti-vyavasayakaḥ

manojavaḥ purayitā

bhakti-kirtir anāmayaḥ

 

(72)

nidhi-varjī bhakti-nidhir

durlabho durga-bhāva-kṛt

karta nīh kīrtir atulaḥ

amṛto muraja-priyaḥ

 

(73)

śṛńgaraḥ pañcamo bhāvo

bhāvo-yonir anantaraḥ

bhakti-jit prema-bhoji ca

nava-bhakti-pracārakaḥ

 

(74)

tri-gartas tri-gunāmodas

tri-vāñchi prīti-varddhanaḥ

niyantā śrama-go ’tītaḥ

poṣaṇo vigata-jivaraḥ

 

(75)

prema-jivaro vimānārhaḥ

artha-hā svapna-nāśanaḥ

uttārano nāma-puṇyaḥ

pāpa-puṇya-vivarjitaḥ

 

(76)

aparādha-haraḥ pālyah

svasti-dah svasti-bhūṣaṇaḥ

pūtātmā pūta-gaḥ pūtaḥ

pūta-bhāvo mahā-svanaḥ

 

(77)

kṣetra-jñah kṣetra-vijāyī

kṣetra-vāso jagat-prasūḥ

bhaya-hā bhaya-do bhāsvān

gauṇa-bhāva-samanvitaḥ

 

(78)

maṇḍito maṇḍala-karo

vaijayantī-pavitrakaḥ

citrangaś citritaś citro

bhakta-citta-prakāśakaḥ

 

(79)

buddhi-go buddhi-do buddhir

buddhi-dhṛg buddhi-varddhanaḥ

premadri-dhṛk prema-vaho

rati-voḍha rati-spṛsaḥ

 

(80)

prema-cakṣuḥ prema-ganhaḥ

prema-hṛt prema-pūrakaḥ

gambhīra-go bahir vāso

bhāvānuṣṭḥita-go patiḥ

 

(81)

naika-rūpo naika-bhāvo

naikātmā naika-rūpa-dhṛk

ślatha-sandhiḥ kṣīṇa-dharmas

tyakta-pāpa uru-śravāḥ

 

(82)

uru-gāya uru-grīva

uru-bhāva uru-kramaḥ

nirdhūto nirmalo bhāvo

niriho niranugrahaḥ

 

(83)

nirdhūmo ‘gniḥ supratāpas

tīvra-tāpo hutāśanah

eko mahad-bhūta-vyāpī

pṛthag-bhūtaḥ anekasaḥ

 

(84)

nirṇayī niranujñāto

duṣṭa-grāma-nivartakaḥ

vipra-bandhuḥ priyo rucyo

rocakāńgo narādhipaḥ

 

(85)

lokādhyakṣaḥ suvarṇābhaḥ

kanakābjah śikhāmaṇiḥ

hema-kumbho dharmo-setur

loka-nātho jagad-guruḥ

 

(86)

lohitākso nāma-karmā

bhāva-stho hṛd-guhāsayaḥ

rasa-prāno rati-jyeṣṭho

rasābdhi-ratir ākulaḥ

 

(87)

bhāva-sindhur bhakti-megho

rasa-varsī janākulaḥ

pītābjo nīla-pītābho

rati-bhoktā rasāyanaḥ

 

(88)

avyaktaḥ svarṇa-rājīvo

vivarṇī sādhu-darsanaḥ

amṛtyuḥ mṛtyu-do ‘ruddhaḥ

saṇdhātā mṛtyu-vañcakaḥ

 

(89)

premonmattaḥ kīrtanarttaḥ

sańkīrtana-pitā surah

bhakti-grāmaḥ susiddārthaḥ

siddhi-daḥ siddhi-sādanaḥ

 

(90)

premodaraḥ prema-vāhū

loka-bharta diśāmpatiḥ

antaḥ kṛṣṇo bahir gauro

darśako rati-vistaraḥ

 

(91)

sańkalpa-siddho vāñchātmā

atula sac-charīra-bhṛt

ṛḍdhārthaḥ karuṇāpāngo

nada-kṛd bhakta-vatsalaḥ

 

(92)

amatsaraḥ parānandah

kaupīnī bhakti-poṣakaḥ

akaitavo nāma-māli

vegavān pūrṇa-lakṣaṇaḥ

 

(93)

mitāśano vivartākso

vyavasāyā vyavasthitah

rati-sthāno rati-vanaḥ

paścāt tuṣṭaḥ śamākulaḥ

 

(94)

kṣobhaṇo virabho mārgo

mārga dhṛg vartma-darśakaḥ

nicāsrami nica mānī

vistāro bījam avyayaḥ

 

(95)

mohā-kāyaḥ sūkṣma-gatir

mahejyaḥ sattra-varddhanaḥ

sumukhaḥ svāpano ’nādih

sukṛt pāpa-vidāraṇaḥ

 

(96)

śrīnivāso gabhīrātmā

śrīngāra-kanakādṛtaḥ

gabhiro gahano vedhā

sāngopāngo vṛṣa-priyaḥ

 

(97)

udīrna-rāgo vaicitrī

śrikarah stavanārhakaḥ

aśru-cakṣur jalābyańga

pūrito rati-pūrakaḥ

 

(98)

stotrāyaṇaḥ stavādhyakṣaḥ

stavaniyaḥ stavākulaḥ

ūrdva-retāh sannivāsaḥ

prema-mūrtiḥ śatanalaḥ

 

(99)

bhakta-bandhur loka-bandhuḥ

prema-bandhuḥ ṣatākulaḥ

satya-medhā śruti-dharaḥ

sarva-śastra-bhṛtāḿvaraḥ

 

(100)

bhakti-dvāro bhakti-gṛhaḥ

premāgāro nirodha-hā

udghūrṇo ghūrṇita-manā

āghūrnita-kalevaraḥ

 

  (101)

bhāva-bhrānti-ja-sandehaḥ

prema-rāśiḥ śucāpahaḥ

kṛpācāryaḥ prema-sańgo

vayunaḥ sthira-yauvanaḥ

 

(102)

sindhu-gah prema-sańgāhaḥ

prema-vaśyo viciksaṇaḥ

padma-kiñjalka-sańkāsaḥ

premādāro niyāmakaḥ

 

(103)

virakto vigatārātir

nāpekṣo nāradadṛtaḥ

nata-stho daksinah ksāmah

śaṭha-jīva-pratārakaḥ

 

(104)

nāma-pravartako ’nartho

dharmo-gurv-ādi-puruṣah

nyag-rodho janako jāto

vainatyo bhakti-pāda-pah

 

(105)

ātma-mohah prema-līdhaḥ

ātma-bhāvānugo virāt

mādhurya-vit svātma-rato

gaurakhyo vipra-rūpa-dhṛk

 

(106)

rādhā rūpī mahā-bhāvī

rādhyo rādhana-tatparaḥ

gopīnathatmako ‘dṛṣyah

svādhikāra-prasādhakaḥ

 

(107)

nityāspado nitya rūpi

nitya-bhāva-prakāśakaḥ

sustha-bhāvaś capala-dhiḥ

svaccha-go bhakti-poṣakaḥ

 

(108)

sarvatra-gas tīrtha-bhūto

hṛdi-sthaḥ kamalāsanaḥ

sarva-bhāvānugādhīśah

sarva-mańgala-kārakaḥ

 

(109)

ity etat kathitaḿ nityaḿ

sāhasraḿ nāma-sundaram

goloka-vāsino viṣṇor

gaura-rūpasya śārnginaḥ

 

(110)

idaḿ gaura-sahasrākhyam

āmaya-ghnaḿ śucāpaham

prema-bhakti-pradaḿ nṛṇām

govindākarṣakaḿ param

 

(111)

prātaḥ-kāle ca madhyāhne

sandhyāyāḿ madhya-rātrike

yah paṭhet prayato bhaktyā

caitanye labhate ratim

 

(112)

nāmātmako gaura-devo

yasya cetasi vartate

sa sarvaḿ viśayaḿ tyaktvā

bhāvānando bhaved dhruvam

 

(113)

yasmai kasmai na datavyam

dāne tu bhakti-hā bhavet

 

TRANSLATION

No Translation available for this song!

 

REMARKS/EXTRA INFORMATION:

No Extra Information available for this song!

 

UPDATED: June 13, 2010