Skip to main content

Miscellaneous Bhajans and Chants

·864 words·5 mins
kksongs
Author
kksongs
Un-official KKsongs

Krsna

Kirtana Songs est. 2001                                                                                                                                                       www.kksongs.org

Home

à

Song Lyrics

à

M

Song Name: Miscellaneous Bhajans

and Chants

Official Name: None

Author: Traditional

Book Name: None

Language: Sanskrit

 

LYRICS:

Guru Tattva

jaya

prabhupāda

jaya

prabhupāda

jaya

prabhupāda

jaya

prabhupāda

 

prabhupāda , prabhupāda , prabhupāda , prabhupāda

 

vāñchā-kalpatarubhyaś ca

kṛpā-sindhubhya

eva ca

patitānām ́ pāvanebhyo

vaiṣṇavebhyo

namo

namah ̣

 

Panca

Tattva

( bhaja ) ( jaya ) śrī-kṛṣṇa-caitanya

prabhu

nityānanda

śrī-advaita

gadādhara

śrīvāsādi-gaura-bhakta-vṛnda

 

jaya

jaya

śrī

caitanya

jaya

nityānanda

jayādvaita

candra

jaya

gaura

bhakta

vṛnda

 

nitāi

gaura

haribol ,

haribol , haribol , haribol

 

nitāi

gaurāńga

nitāi

gaurāńga

jaya

sacī-nandana

gaura

hari

 

jaya

sacī-nandana

jaya

sacī-nandana

nitāi

gaurāńga , gaura

hari

 

gaura

nityānanda

bol , haribol , haribol

gaura

śrī

advaita

bol , haribol ,

haribol

gaura

śrī

gadādhara

bol , haribol

haribol

gaura

śrī

śrīvāsa

bol , haribol

haribol

gaura

bhakta

vṛnda

bol , haribol

haribol

hari

hari

haribol

haribol

haribol

 

namo

mahā-vadānyāya

kṛṣṇa-prema-pradāya

te

kṛṣṇāya

kṛṣṇa-caitanya
#

nāmne

gaura-tviṣe

namah ̣

 

Jagannatha

Tattva

 

jaya

jagannātha , jaya

jagannātha , jaya

jagannātha , jaya

jagannātha

jaya

baladeva , jaya

subhadrā , jaya

baladeva , jaya

subhadrā

 

jagannātha

svāmī

nayana

patha

gāmi

bhavatu me

 

vṛndāvana

candra

āmār

prabhu

jagannatha

jaya

jagannātha , jaya

jagannātha

nīlācala

candra

āmār

prabhu

jagannātha

jaya

jagannātha

jaya

jagannātha

ujjvala

hari

āmār

prabhu

jagannātha

ujjvala

hari

āmār

nayana

pati

 

Radha

Tattva

 

tapta-kāñcana-gaurāńgi

rādhe

vṛndāvaneśvari

vṛṣabhānu-sute

devī

praṇamāmi

hari-priye

 

jaya

rādhe

jaya

rādhe

rādhe

jaya

rādhe

jaya

śrī

rādhe

jaya

kṛṣṇa

jaya

kṛṣṇa

kṛṣṇa

jaya

kṛṣṇa

jaya

śrī

kṛṣṇa

 

jaya

rādhe

jaya

rādhe

jaya

rādhe

jaya

rādhe

jaya

kṛṣṇa

jaya

kṛṣṇa

jaya

kṛṣṇa

jaya

kṛṣṇa

 

vṛndāvaneśvarī

radhe

radhe

( jaya )

vṛndāvaneśvarī

radhe

radhe

 

radharanī

jaya

mahāraṇī

jaya

bolo vārśanewālī

jaya

jaya

jaya

vṛsabhānu

dularī

jaya

jaya

jaya

 

jaya

śyāmā

jaya

śyāma

śyāmā

śyāma

prīyā

priya

jaya

jaya

śyāma

śyāma

priyā

priya

 

Krsna

Tattva

om ́ namo

bhagavate

vāsudevāya

 

govindam ́ ādi

purūṣām ́ taḿ aham ́

bhajāmi

 

harer

nāma

harer

nāma

harer

nāmaiva

kevalam

kalau

nāsty

eva

nāsty

eva

nāsty

eva

gatir

anyathā

 

hare kṛṣṇa

hare kṛṣṇa

kṛṣṇa

kṛṣṇa hare hare

hare rāma

hare rāma

rāma

rāma hare hare

 

ei

nām

brahma jape catur-mukhe

kṛṣṇa

kṛṣṇa

hare hare *

ei

nām

nārada jape vīṇā

yantre

kṛṣṇa

kṛṣṇa hare hare

ei

nām

śiva jape pañca

mukhe

kṛṣṇa

kṛṣṇa hare hare

 

*This maha -mantra is chanted by Lord Brahma with his four mouths, Narada

Muni with his stringed vina , and Lord Siva with his five mouths

 

haraye

namah ̣ kṛṣṇa

yādavāya

namah ̣

gopāla

govinda

rāma

śrī

madhusudana

 

jaya

rādhā-mādhava

kuñja-bihārī

gopī-jana-vallabha

giri-vara-dhārī

yaśodā-nandana

braja-jana-rañjana

yāmuna-tīra-vana-cārī

 

govinda

jaya

jaya

gopāla

jaya

jaya

rādhā

ramaṇa

hari

govinda

jaya

jaya

 

jaya

govinda

jaya

gopāla

keśava

mādhava

dīna

doyāl

śyāmasundara

kanhaiyā

lāl

girivara

dhārī

nanda

dulāl

 

acyuta

keśava

srīdhara

mādhava

gopāl

govinda

hari

yamunā

pulīna

meń , vaḿśī

bajāowe , naṭavara

veśa

dhāri

 

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! he!

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! he!

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

rakṣā

mām !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

kṛṣṇa ! kṛṣṇa !

pāhi

mām !

rāma ! rāghava ! rāma ! rāghava ! rāma ! rāghava ! rakṣā

mām !

kṛṣṇa ! keśava !

kṛṣṇa ! keśava

kṛṣṇa ! keśava !

pāhi

mām !

 

he kṛṣṇa

karuṇā-sindho

dīna-bandho

jagat -pate

gopeśa

gopikā-kānta

rādhā-kānta

namo ' stu

te

 

krsnāya

vāsudevāya

devakī

nandanāya ca

nanda

gopa

kumārāya

govindāya

namo

namah ̣

 

he kṛṣṇa

govinda hare murāri

he natha

nārāyaṇa

vāsudeva

 

śri

rāma

nārāyaṇa he mukunda

lakṣmī pate keśava

vāsudeva

 

hari

hari

haribol ,

hari

hari

hari

bol

mukunda

mādhava

govinda

bol

 

hari

hari

haribol ,

hari

hari

hari

bol

mukunda

mādhava

keśava

bol

 

gopāla

gopāla

yaśodā

nandana

gopāla

 

brahma bole catur

mukha

kṛṣṇa

kṛṣṇa hare hare

mahādeva

pañca

mukhe

rāma

rāma hare hare

 

Sita-Rama

Tattva

raghu

pati

rāghava

rājā

rāma

patīta

pāvana

sītā

rāma

 

sītā

rāma

sītā

rāma

sītā

rāma

jaya

sītā

rāmā

 

jaya

raghu

nandana

jaya

sīyā

rāma

jānakī

vallabha

sītā

rāma

 

śrī

rāma

jaya

rāma

jaya

jaya

rāma

jaya

jaya

rāma

jaya

jaya hanuman

 

REMARKS/EXTRA INFORMATION:

These are featured from the Nectar Book’s publication: “More Songs of the Vaisnava

Acaryas .”

 

UPDATED: July 4, 2009