Krsna
Kirtana Songs est. 2001 Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â Â www.kksongs.org
Home
Ã
Song Lyrics
Ã
M
Song Name: Miscellaneous Bhajans
and Chants
Official Name: None
Author: Traditional
Book Name: None
Language: Sanskrit
LYRICS:
Guru Tattva
jaya
prabhupāda
jaya
prabhupāda
jaya
prabhupāda
jaya
prabhupāda
prabhupāda , prabhupāda , prabhupāda , prabhupāda
vāñchā-kalpatarubhyaś ca
kṛpā-sindhubhya
eva ca
patitānām ́ pāvanebhyo
vaiṣṇavebhyo
namo
namah ̣
Panca
Tattva
( bhaja ) ( jaya ) śrī-kṛṣṇa-caitanya
prabhu
nityānanda
śrī-advaita
gadādhara
śrīvāsādi-gaura-bhakta-vṛnda
jaya
jaya
śrī
caitanya
jaya
nityānanda
jayādvaita
candra
jaya
gaura
bhakta
vṛnda
nitāi
gaura
haribol ,
haribol , haribol , haribol
nitāi
gaurāńga
nitāi
gaurāńga
jaya
sacī-nandana
gaura
hari
jaya
sacī-nandana
jaya
sacī-nandana
nitāi
gaurāńga , gaura
hari
gaura
nityānanda
bol , haribol , haribol
gaura
śrī
advaita
bol , haribol ,
haribol
gaura
śrī
gadādhara
bol , haribol
haribol
gaura
śrī
śrīvāsa
bol , haribol
haribol
gaura
bhakta
vṛnda
bol , haribol
haribol
hari
hari
haribol
haribol
haribol
namo
mahā-vadānyāya
kṛṣṇa-prema-pradāya
te
kṛṣṇāya
kṛṣṇa-caitanya #
nāmne
gaura-tviṣe
namah ̣
Jagannatha
Tattva
jaya
jagannātha , jaya
jagannātha , jaya
jagannātha , jaya
jagannātha
jaya
baladeva , jaya
subhadrā , jaya
baladeva , jaya
subhadrā
jagannātha
svāmī
nayana
patha
gāmi
bhavatu me
vṛndāvana
candra
āmār
prabhu
jagannatha
jaya
jagannātha , jaya
jagannātha
nīlācala
candra
āmār
prabhu
jagannātha
jaya
jagannātha
jaya
jagannātha
ujjvala
hari
āmār
prabhu
jagannātha
ujjvala
hari
āmār
nayana
pati
Radha
Tattva
tapta-kāñcana-gaurāńgi
rādhe
vṛndāvaneśvari
vṛṣabhānu-sute
devī
praṇamāmi
hari-priye
jaya
rādhe
jaya
rādhe
rādhe
jaya
rādhe
jaya
śrī
rādhe
jaya
kṛṣṇa
jaya
kṛṣṇa
kṛṣṇa
jaya
kṛṣṇa
jaya
śrī
kṛṣṇa
jaya
rādhe
jaya
rādhe
jaya
rādhe
jaya
rādhe
jaya
kṛṣṇa
jaya
kṛṣṇa
jaya
kṛṣṇa
jaya
kṛṣṇa
vṛndāvaneśvarī
radhe
radhe
( jaya )
vṛndāvaneśvarī
radhe
radhe
radharanī
kī
jaya
mahāraṇī
kī
jaya
bolo vārśanewālī
kī
jaya
jaya
jaya
vṛsabhānu
dularī
kī
jaya
jaya
jaya
jaya
śyāmā
jaya
śyāma
śyāmā
śyāma
prīyā
priya
jaya
jaya
śyāma
śyāma
priyā
priya
Krsna
Tattva
om ́ namo
bhagavate
vāsudevāya
govindam ́ ādi
purūṣām ́ taḿ aham ́
bhajāmi
harer
nāma
harer
nāma
harer
nāmaiva
kevalam
kalau
nāsty
eva
nāsty
eva
nāsty
eva
gatir
anyathā
hare kṛṣṇa
hare kṛṣṇa
kṛṣṇa
kṛṣṇa hare hare
hare rāma
hare rāma
rāma
rāma hare hare
ei
nām
brahma jape catur-mukhe
kṛṣṇa
kṛṣṇa
hare hare *
ei
nām
nārada jape vīṇā
yantre
kṛṣṇa
kṛṣṇa hare hare
ei
nām
śiva jape pañca
mukhe
kṛṣṇa
kṛṣṇa hare hare
*This maha -mantra is chanted by Lord Brahma with his four mouths, Narada
Muni with his stringed vina , and Lord Siva with his five mouths
haraye
namah ̣ kṛṣṇa
yādavāya
namah ̣
gopāla
govinda
rāma
śrī
madhusudana
jaya
rādhā-mādhava
kuñja-bihārī
gopī-jana-vallabha
giri-vara-dhārī
yaśodā-nandana
braja-jana-rañjana
yāmuna-tīra-vana-cārī
govinda
jaya
jaya
gopāla
jaya
jaya
rādhā
ramaṇa
hari
govinda
jaya
jaya
jaya
govinda
jaya
gopāla
keśava
mādhava
dīna
doyāl
śyāmasundara
kanhaiyā
lāl
girivara
dhārī
nanda
dulāl
acyuta
keśava
srīdhara
mādhava
gopāl
govinda
hari
yamunā
pulīna
meń , vaḿśī
bajāowe , naṭavara
veśa
dhāri
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! he!
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! he!
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
rakṣā
mām !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
kṛṣṇa ! kṛṣṇa !
pāhi
mām !
rāma ! rāghava ! rāma ! rāghava ! rāma ! rāghava ! rakṣā
mām !
kṛṣṇa ! keśava !
kṛṣṇa ! keśava
kṛṣṇa ! keśava !
pāhi
mām !
he kṛṣṇa
karuṇā-sindho
dīna-bandho
jagat -pate
gopeśa
gopikā-kānta
rādhā-kānta
namo ' stu
te
krsnāya
vāsudevāya
devakī
nandanāya ca
nanda
gopa
kumārāya
govindāya
namo
namah ̣
he kṛṣṇa
govinda hare murāri
he natha
nārāyaṇa
vāsudeva
śri
rāma
nārāyaṇa he mukunda
lakṣmī pate keśava
vāsudeva
hari
hari
haribol ,
hari
hari
hari
bol
mukunda
mādhava
govinda
bol
hari
hari
haribol ,
hari
hari
hari
bol
mukunda
mādhava
keśava
bol
gopāla
gopāla
yaśodā
nandana
gopāla
brahma bole catur
mukha
kṛṣṇa
kṛṣṇa hare hare
mahādeva
pañca
mukhe
rāma
rāma hare hare
Sita-Rama
Tattva
raghu
pati
rāghava
rājā
rāma
patīta
pāvana
sītā
rāma
sītā
rāma
sītā
rāma
sītā
rāma
jaya
sītā
rāmā
jaya
raghu
nandana
jaya
sīyā
rāma
jānakī
vallabha
sītā
rāma
śrī
rāma
jaya
rāma
jaya
jaya
rāma
jaya
jaya
rāma
jaya
jaya hanuman
REMARKS/EXTRA INFORMATION:
These are featured from the Nectar Book’s publication: “More Songs of the Vaisnava
Acaryas .”
UPDATED: July 4, 2009