Skip to main content

Jaya Re Jaya Re Jaya Paramahamsa Mahasaya

·610 words·3 mins
kksongs
Author
kksongs
Un-official KKsongs

Krsna

Kirtana

Songs

est. 2001                                                                                                                                                       www.kksongs.org

Home

à

Song Lyrics

à

J

Song Name: Jayare

Jayare

Jaya

Paramhamsa

Official Name: Acarya

Vandana

Author: Vaisnava

Dasa

Book Name: None

Language: Bengali

 

LYRICS

(1)

jayore

jayore

jaya

paramahaḿsa

mahāśaya

śrī

bhaktisiddhānta

saraswatī

goswāmī

ṭhākura

jaya

parama

karuṇāmaya

dīnahīna

agatira

gaṭi

 

(2)

nīlācale

haiyā

udaya

śrī

gauḍamaṇḍale

āsi Â’

prema

bhakti

parakāśi

jīvera

nāśilā

bhava-bhaya

 

(3)

tomāra

mahimā

gāi

hena

sādhya

mora

nāi

tabe

pāri

yadi

deho

śakti

viśvahite

avirata

ācāra-pracāre

rata

viśuddha

śrī

rūpānugā

bhakti

 

(4)

śrī

pāt ̣ khetari

dhāma

ṭhākura

śrī

narottama

tomāte

tāńhāra

guṇa

dekhi

śāstrera

siddhānta-sāra

śuni

lāge

camatkāra

kutā

kika

dite

nāre

phāńki

 

(5)

suddha

bhakti-mata

yata

upadharmma-kavalita

heriyā

lokera mane trāsa

hāni Â’ susiddhānta-vāṇa

upadharmma

khāna

khāna

saj

janera

vāḍāle

ullāsa

 

(6)

smārttamāta

jaladhara

śuddha

bhakti

rabi-kara

ācchādila

bhāviyā

antare

śāstra

sindhu

manthanete

susiddhānta

jhañjhāvāte

uḍāilā dig digantare

 

(7)

sthāne

sthāne

kata

maṭha

sthāpiyācha

niṣkapaṭa

prema

sevā

śikhāite

jīve

maṭhera

vaiṣṇava

gaṇa

kore

sadā

vitaraṇa

hari

guṇa-kathāmṛta

bhave

 

(8)

śuddha-bhakti-mandākinī

vimala

pravāha

āni

śītala

karilā

taptaprāṇa

deśe

deśe

niṣkiñcana

prerilā

vaiṣṇava

gaṇa

vistārite

hariguṇa

gāna

 

(9)

pūrvve

yathā

gaura

hari

māyāvāda

cheda

kari

vaiṣṇava

karilā

kāśīvāsī

vaiṣṇava

darśana-sukṣma

vicāre

tumi he dakṣa

temati

toṣilā

vārāṇasī

 

(10)

daivavarṇāśrama-dharmma

hari

bhakti

yāra

marmma

śāstra

yukte

karilā-niścaya

jñāna-yoga-karmma

caya

mulya

tāra

kichu

naya

bhaktira

virodhī

yadi

haya

 

(11)

śrī

gauḍamaṇḍala

bhūmi

bhakta

sańge

parikrami

sukītti

sthāpilā

mahāśaya

abhinna

vraja

maṇḍala

gauḍabhūmi

premojvala

pracāra

haila

viśvamaya

 

(12)

kuliyāte

pāyaṇḍīrā

atyācāra

kaila

yāÂ’rā

savāra

doṣa

kṣamā

karī Â’

jagate

kaile

ghoṣaṇā

‘ taroriva

sahiṣṇunā Â’

hana ‘ kīrttanīyah ̣

sadā

harih ̣Â’

 

(13)

śrī

viśvavaiṣṇava-rāja

sabhāmadhye ‘ pātrarāja Â’

upādhi-bhūṣaṇe

vibhūyita

viśvera

mańgala

lāgi Â’ haiyācha

sarvva

tyāgī

viśvavāśī

jana-hite rata

 

(14)

karitecha

upakāra

yāte

para

upakāra

labhe

jīva

śrī

kṛṣṇa-sevāya

dūre

yāya

bhava-roga

khaṇḍe

yāhe

karmma

bhoga

hari

pāda

padma

yāÂ’te

pāya

 

(15)

jīva

moha-nidrā

gata

jāgāÂ’te

vaikuṇṭha

dūta

‘ gauḍīya Â’

pāṭhāo

ghare

ghare

uṭhare

uṭhare

bhāi

āra

ta

samaya

nāi

‘ kṛṣṇa

bhaja Â’ bole uccaisvare

 

(16)

tomāra

mukhāra

vinda

vigalita

makaranda

siñcita

acyuta-guṇagāthā

śunile

juḍāya

prāṇa

tamo

moha

antarddhāna

dūre

yāya

hṛdayera

vyathā

 

(17)

jāni

āmi

mahāśaya

yaśovāñchā

nāhi

haya

vindu

mātra

tomāra

antare

tava

guṇa

vīṇādhārī , mora

kaṇṭha-vīṇā

dhari Â’

avaśete

valāya

āmāre

 

(18)

vaiṣṇavera

guṇa-gāna

karile

jīvera

trāṇa

suniyāchi

sādhu guru mukhe

kṛṣṇa

bhakti

samudaya

janama

saphala

haya

e bhava-sāgara

tare sukhe

 

(19)

te-kāraṇe

prayāsa

yathā

rāmanera

āśa

gaganera

cāńda

dhari

vāre

adoṣa-daraśī

tumi

adhama

patita

āmi

nija

guṇe

kṣamivā

āmāre

 

(20)

śrī

gaurāńga-pāriṣada

ṭhākura

bhaktīvinoda

dīnahīna

patitera

bandhu

kalitamah ̣ vināśite

ānilena

avanīte

toma Â’ akalańka

pūrṇa

indu

 

(21)

kora

kṛpā

vitaraṇa

premasudhā

anukṣaṇa

mātiyā

uṭhuka

jīva

gaṇa

harināma-saḿkīrttane

nācuka

jagata-jane

vaiṣṇava-dāsera

nivedana

 

TRANSLATION

No Translation available for this song!

 

Remarks/ Extra Information

No Extra Information available for this song!

 

UPDATED: June 27, 2009